Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 26
________________ कलहायते । मुनिः संसारभीरुत्वा-दन्यथा तत्समो भवेत् ॥२५॥ श्रूयते हि पुरा साधु-मेकसुग्रतपःपरम । देवता काचिद. भ्येत्यो-पास्ते तद्गुणरजितः ॥२६॥ साधो ! सुखेन चारित्रं, तव निहते सदा । वपुरस्ति निरावाधं, नाप्यन्यः कोऽप्युपद्रवः ॥२७॥ देवो नरो वा यः कश्चि-द्विरूपं कुरुते तव । तदा वाच्यं ममेत्यादि-वार्ता नित्यं चकार सा ॥ २८ ।। निःस्पृहो मुनिरप्याह, न मे किचन दुष्करम् । यतः सन्तोषिणः सौख्यं, यत्तचक्रभृतोऽपि न ॥२९॥ पारणाहेऽन्यदा गच्छ-नगरान्तः स संयतः । अमङ्गलधियाभ्याप्त-द्विजेनकेन कुट्टितः ॥ ३० ॥ मुनिरप्युच्छलन्मन्यु-मुष्टिभिस्तमताडयत् । मुष्टामुष्टि तयोरेवं, चिरं युद्धमजायत ॥३१॥ भोजनानन्तरे देवी, पप्रच्छ कुशलादिकम् । रुष्टः सोऽप्याह तत्र त्वं, नागता किं त्वयाऽधुना? ॥३२॥ मुने? तत्राहमायाता, परं स्वं नोपलक्षितः । उभयोर्युदयमानत्वात-दानी समता बभूत् ॥३३॥ क्षमातपोभ्यां युक्तत्वात् , क्षमाश्रमण उच्यते । तयोरेकतरस्यापि, नाशे नाम्नो निरर्थता ।' ३४॥ इत्थं तया साधुरयं प्रबोधितो, बभूव चारित्रिजनावतंसकः । तत्क्रोधयोधो विजीगीषुभिर्भवं, जेतव्य एवोच्चपदस्पृहा यदि ॥२५॥ मानविजयः विनयश्रुतशीलाना, त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्, मानोऽन्धकरणो नृणाम् ॥ १॥ जातिलाभकुलेश्वर्य-चलरूपतपः श्रुतैः । कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥२॥ आ०-जातिभेदान् नेकविधा-नुत्तमाघममभ्यमान् । दृष्टा को नाम कुर्वीत, जातु जातिमदं सुधीः ।।। उत्तमां

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102