Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥१६॥
च स्वीचक्रुः । ततो राज्ञा सा समहं गृहे प्रेषिता । क्रमेण प्रव्रज्यां संगृह सा वर्णनीयपदमवाप ।
स्याहादराद्धान्तविचारचेताः, कुदर्शनाशंसनमुक्तरागा। जयादिसेना मनसः प्रशस्त्या, क्रमेण सानन्तसुखं समाप ॥१॥
क्रोधविजयः सा मनःशुद्धिः कषायविजयेन भवति, ते च कषायाः चत्वारः सन्ति तत्रादौ-क्रोधस्वरूपमाहस्युः कषायाः क्रोधमान-मायालोमाः शरीरिणाम् । चतुर्विधास्ते प्रत्येक, भेदैः संज्वलनादिभिः॥१॥ पक्षं संज्वलनः प्रत्या-ख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष, जन्मानन्तानुबन्धकः ।।२।। वीतरागयतिश्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व-मनुष्यत्व-तिर्यक्त्वनरकप्रदाः ॥३॥ तत्रोपतापकः क्रोधः, क्रोधो वैरस्य कारणम् । दुर्गवर्तनीक्रोधः क्रोधः शममुखार्गला ॥४॥ उत्पद्यमानः प्रथम, दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत्पश्चादन्यं दहति वा न वा ॥५॥
आ०-अजितं पूर्वकोट्या यद्-वरष्टभिरूनया। तपस्तत् तत्क्षणादेव, दहति क्रोधपावकः॥६॥ शमरूपं पय: प्राज्य-पुण्यसंभारसंचितम् । अमर्षेविषसंपर्का-दसेव्यं तत्क्षणाद् भवेत् ॥७॥ चारित्रचित्ररचना, विचित्रगुणधोरणीम् । समुत्सर्पन क्रोषधूमः, श्यामलीकुरुतेतराम् ॥ ८॥ यो वैराग्यशमीपत्र-पुटैः समरसोऽर्जितः । शाकपत्रपुटाभेन, क्रोधेनो
KEECHESTRACT

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102