Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 20
________________ 112311 स्यात्तत्कथय, यथाहं करोमि । तया सगद्गदकण्ठं पुत्रीदुःखं कथितं । तच्छ्रवाह योगी - "हे मातर्जयसेनां मंत्रेण हत्वा मद्भगिनीं सुखिनीं न करोमि तदाग्नि प्रविशामि " । इति सन्धां कृत्वा स्मसाने गतः । ततचतुर्दश्यां प्रेतवने एकं मृतकमा पूजयित्वा वैताली विद्याजापेन तेन तच्छवे वेताली प्रत्यक्षीकृता । सा तं प्रत्याह- 'हे योगीन् ! यत्कार्य तत्समादिश' । तेनोक्तं-- 'हे महाविद्ये ! जयसेनां मारय' । तथेति स्वीकृत्य तत्समीपे समागत्य यावद्विलोकयति तावत्तां सम्यक्त्वस्थिरचित्तां कायोत्सर्गस्थां दृष्ट्वा सा वेताली धर्ममहिम्ना विगतामर्षा तां प्रदक्षिणीकृत्य व्याघुट्य वने गता । तां विकरालां दृष्ट्वा योगी भयेन पलायितः । तेनान्येद्यु : द्वितीयवारं प्रेरितापि तस्यां विरूपं कर्तुमक्षमाट्टाट्टहास सुक्त्वा गता । एवं वारत्रयमभूत् । चतुर्थवेलायां निजावसानभयेन योगीनोक्तं- 'भो देवि ! द्वयोर्मध्ये या दुष्टा तां शीघ्रं मारय' । ततो देवगुरुभक्तां जयसेनां विमुच्य कायचिन्तार्थमुत्थितां तां प्रमादिनीं गुणसुन्दरीं खङ्गेन विनाश्य साधकाज्ञया सा स्वस्थाने गता । ततो जयसेना कायोत्सर्गं समाप्य बहिरागता तां सपत्नीं तथाभूतां वीक्ष्य चिन्तयतिस्म -- ' अहो पूर्वकर्मतो मे एष कलंकः समायातः' । एवं विचिन्त्योपद्रवक्षयार्थं पुनः स्मरणं चकार । इतः प्रत्यूषे रजन्यां किं वृत्तमिति गवेषणार्थ - सुका बन्धुश्रीः पुत्रीगृहे समागता । पुत्री कालकृतां दृष्ट्वा पुत्कारं कृत्वा नृपं प्रत्याह-- 'हे राजन् ! मम सुता जयसेनया सपत्नीति मत्सरेण हता । ततो राज्ञा रुष्टेनाकारिता । पृष्टा सती यावन्न वदति तावच्छासन देव्या प्रेर्यमाणो योगी नगरमध्ये वदन् राजसंसदि सहसा स्वकीयं रौद्ररूपं प्रकटीकृत्य प्राह-- ' निष्कलंकां जयसेनां मुक्त्वा समत्सरा गुणसुन्दरी मया निहता 'इत्युक्त्वा सर्वे स्त्ररूपं प्रोक्तम् । देवतया सा पुष्पादिभिः पूजिता । बन्धुश्रीर्नगराभिघाटिता । ततो राज्ञा जयसेनां ++++++++

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102