Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मो देश॥१॥
HOCACARALIK
| अप्रकाशनैः। दुष्प्रापैर्देहिनामल्पसत्त्वानां च पहावहैः ॥७९॥ त्रिभिर्विशेषकं ॥ नासाग्रन्यस्तनेत्रस्य, न परं तस्य हूँ| सन्मुनेः । क्षणमात्रमपि स्वान्तं, क्षोभमाप मानगपि ॥ ८० ।। इन्द्राग्रमहिषो प्रादुर्भूय भूयः स्वशक्तितः । ततो राजर्षिमा || संग्रह नम्य, ययौ घाम सुधाभुजाम् ॥ ८१॥ स्वसत्तीकृत्य तीर्थेशर्म शर्माद्भुतं ततः। सनत्कुमारे देवोऽभूत्, राजर्षिर्वासवोपमः ॥ ८२ ॥ ततश्च्युतो विदेहोरों, कल्पनाकल्पपादपः । भावी जिनेश्वरः श्रीमान् , राजा श्रीहरिवाहनः ॥ ८३ ॥ निर्जराया निमित्तेषु, समता स्याद् गरीयसी । यया मुहुत्तमात्रेण, जन्तुर्याति पवित्रताम् ॥ ८४॥ यतः-प्रणिहन्ति क्षणादेन, साम्यमालम्ब्य कर्म तत् । यत्र हन्यानरस्तीवतपसा जन्मको टिभिः ॥८५॥ श्रुत्वेति वृत्तं हरिवाहनस्य, सम्यक शुमध्यानफलोज्ज्वलस्य | तीर्थकरश्रीसुखसाधनेषु, पदेषु चेतो रमयत्वमीषु ।। ८६॥
इति हरिवाहननृपकथानकं ॥
__ मनः शुद्धिस्वरूपम् तध्यानं मनसः शुद्धया भवति मनसः शुद्धः स्वरूपमाहमनःक्षपाचरो भ्राम्य-अपशकु निकुरशः। प्रपातयति संसारावर्तगर्ने जगत्रयीम् ॥१॥ तप्यमानांस्तपो मुक्तौ, गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः, क्षिपन्त्यन्यत्र कुत्रचित् ॥२॥ अनिरुदमनस्कः सन् , योगश्रद्धा दधाति यः। पद्धयां जिगमिषुम, स परिव हस्यते ॥३॥
साल का विस्तार काचित् ॥ २॥

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102