Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 47
________________ पुरुषकारस्य - उत्साहलक्षणस्य सत्कथा-माहात्म्यमशंसनं, यथा- "दुर्गा तावदियं समुद्रपरिखा तावन्निरालम्बनं, व्योमैतननु तावदेव विषमः पातालयात्रागमः । दत्त्वा मूर्द्धनि पादमुद्यमभिदो देवस्य कीर्तिप्रियैः, वीरैर्यावदहो न साहसतुलामारोप्यते जीवितम् ॥८३॥” तथा “विहाय पौरुषं कर्म, यो दैवमनुवर्त्तते । तद्धि शाम्यति तं प्राप्य, क्लीवं पतिमिवाङ्गना ॥८४॥” २९॥ तथा - वोर्थडिवर्णनमिति ॥ ३० ॥ ( ८८ ) वीर्य - प्रकर्षरूपायाः शुद्धाचारवल्लभ्यायाः तीर्थकरवीर्यपर्यवसानायाः वर्णनमिति, यथा-" मेरुं दण्डं घरां छत्रं, यत्केचित्कर्तुमीशते । तत्सदाचारकल्पद्रुफलमाहुर्महर्षयः ॥ ८५ ॥ ३० ॥ तथा - परिणते गम्भीरदेशनायोग इति ॥ ३१ ॥ ( ८९ ) अस्मिन् पूर्वमुद्दिष्टे उपदेशजाले श्रद्धानज्ञानानुष्ठानवत्तया ' परिणते' सात्मीभावमुपगते सति उपदेशार्हस्य जन्तोः गम्भीरयाः- पूर्वदेशनापेक्षया अत्यन्तसूक्ष्माया आत्मास्तित्वतद्वन्धमोक्षादिकाया देशनायाः योगः - व्यापारः कार्यः, इदमुक्तं भवति यः पूर्वं साधारणगुणप्रशंसादिः अनेकधोपदेशः प्रोक्त आरते स यदा तदावार ककर्म हासा तिशयादङ्ग। ङ्गीभावलक्षणं परिणाममुपागतो भवति तदा जीर्णे भोजनमिव गम्भीरदेशनायामसौ देशनार्दोऽवतार्यते इति ॥ ३१ ॥ अयं च गम्भीर देशना - योगो न श्रुतधर्मकथनमन्तरेणोपपद्यते इत्याह धर्मकथनमिति ॥ ३२ ॥ (९० ) श्रुतधर्मस्य - वाचनाच्छना परावर्तनानुप्रेक्षाधर्मकथन लक्षणस्य सकलकुशल कलापकल्पद्रुमविपुलाssलवालकल्पस्य क **469 **46) ***46*****

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196