Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
धर्मबिन्दु सापेक्षयति धर्मा ध्यायः
अभिनिवे शनिन्दा
॥७७॥
करणोयानशन क्रियातुल्य इत्यर्थः, 'श्रेयान्' अतिप्रशस्यः 'निरपेक्षयतिधर्मों जिनकल्लादिग्रन्थप्रसिद्धस्वरूपो वर्त्तत इति ॥
तथा-तत्कल्पस्य च परं परार्थलब्धिविकलस्येति ॥ १२॥ (३७९) 'तत्कल्पस्य' निरपेक्षयतिधर्मप्रतिपत्तिसमर्थपुरुषविशेषतुल्यस्य अन्यस्यापि, चशब्दः समुच्चये, परं-केवलं 'परार्थलब्धिविकलस्य' तथाविधान्तरायादिकर्मपारतन्यदोषात् परार्थलब्ध्या-साधुशिष्यनिष्पादनादिसामर्थ्यलक्षणया विकलस्य, श्रेयान् निरपेक्षयतिधर्म इत्यनुवर्तते ॥१२॥ अत्र हेतुमाह
उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणमिति ॥ १३ ॥ (३८०) उचितानुष्ठानं 'हि' यस्मात् 'प्रधानम्' उत्कृष्टं कर्मक्षयकारणमिति ॥१३॥ एतदपि कुत इत्याह
उद्मविवेकभावाद्रत्नत्रयाराधनादिति ॥ १४॥ (३८१) उदग्रस्य-उत्कटस्य विवेकस्य-विधेयाविधेयवस्तुविभागविज्ञानलक्षणस्य भावात्सकाशात्, किमित्याह-रत्नत्रयस्यसम्यग्दर्शनादेः आराधनात्-निष्पादनात् , उचितानुष्ठाने हि प्रारब्धे नियमाद्रत्नत्रयाराधक उदग्रो विवेको विजृम्भते इत्येतत्पधानं कर्मक्षयकारणमिति ॥१४॥ अत्रैव व्यतिरेकमाह
अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययादिति ॥ १५ ॥ (३८२) 'अननुष्ठानं ' अनुष्टानमेव न भवति · अन्यत् ' विलक्षणं उचितानुष्ठानात् , तर्हि कीदृशं तदित्याह-'अकामनिर्जराङ्ग' अकामस्य-निरभिलाषस्य तथाविधबलीव देरिव या निर्जरा-कर्मक्षपणा तस्या अङ्ग-निमित्तं, नतु मुक्तिफ
||७७॥

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196