Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
निर्वाणवीजलाभभूतो जगत्त्रयस्याप्युपकारः तस्याङ्गता-कारणभावः, भगवतो हि प्रतीत्य तत्तन्निबन्धनाया भक्तिभरनिर्भरामरप्रभुप्रभृतिप्रभूतसत्त्वसंपादितायाः पूजायाः सकाशात् भूयसां भव्यानां मोक्षानुगुणो महानुपकारः संपद्यते इति । १६ ॥
तथा-प्रातिहार्योपयोग इति ॥ १७॥ (४९८) प्रतिहारकर्म मातिहार्य, तच्च अशोकक्षादि, यदवाचि--" अशोकवृक्षः सुरपुष्पवृष्टिदिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं, सत्याविहार्याणि- जिनेश्वराणाम् ॥ २१५ ॥” तस्योपयोगः-उपजीवन मिति ॥ १७॥
ततः-परं परार्थकरणमिति ॥ १८ । (४९९) 'परं' प्रकृष्टं परार्थस्य-परप्रजोजनस्य सर्वसत्वस्वभाषापरिणामिन्या पीयूषपानसमधिकानन्ददायिन्या सर्वतोऽपि योजनमानमूमिभागयायिन्या वाण्या अन्यैश्च तेस्तैश्चित्रैरुपायैः करणं-निष्पादनमिति ॥१८॥ एतदेव 'अविच्छेदेन' इत्यादिना 'इति परं परार्थकरण' एतदन्तेन सूत्रकदम्बकेन स्फुटीकुर्वन्नाह
अविच्छेदेन भूयसां मोहोन्धकारापनयनं हृद्यर्वचनभानुभिरिति ॥ १९॥ (५००)
अविच्छेदेन-यावज्जीवमपि भूयसाम्-अनेकलक्षकोटिप्रमाणानां भव्यजन्तूनां मोहान्धकारस्य-अज्ञानान्धतमसस्यापनयनम्-अपसारः हृद्यैः-हृदयङ्गमैः 'वचनभानुभिः' वाक्यकिरणैः॥१९॥ मोहान्धकारे चापनीते यत् स्यात् माणिनां तदाह
सूक्ष्मभावप्रतिपत्तिरिति ॥२०॥ (५०१) सूक्ष्माणाम्-अनिपुणबुद्धिभिरगम्यानां भावानां-जीवादीनां प्रतिपत्तिः-अवबोधः ॥२०॥

Page Navigation
1 ... 193 194 195 196