Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 157
________________ PROPO4NEP-90KORAR निरपेक्ष यतिधर्मोचितादन्यस्य साधोः परार्थसिद्धिसंपादकस्याभावे प्रतिपत्तिप्रतिषेधाद्-अङ्गीकरणनिवारणात् , चकारो हेत्वं- | तरसमुच्चये, तस्यैव च गुरुत्वमिति संटक इति ॥१०॥ इत्थं सापेक्षयतिधर्मयोग्यमुक्त्वा निरपेक्षयतिधर्मयोग्यं वक्तुमाह नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्ती साध्यान्तराभावतः सति कायादिसामयें सद्धीर्याचारासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृहे प्रायोपवेशनवच्छे यान्निरपेक्षयतिधर्म इति ॥ ११॥ (३७८) नवादिपूर्वधरस्य तु यथोदितगुणस्यापि, 'तत्र कल्याणाशयस्ये'त्यादिसूत्रनिरूपितगुणस्य, किं पुनस्तदन्यगुणस्येत्यपिशब्दार्थः, 'साधुशिष्यनिष्पत्ती' आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकलक्षणपदपश्चकयोग्यतया साधूनां शिष्याणां निष्पत्तौ सत्यां 'साध्यान्तराभावतः साध्यान्तरस्य-निरपेक्षधर्मापेक्षया आचारपरिपालनादिरूपस्य अभावत:-अभवनेन 'सति' विद्यमाने 'कायादिसामर्ये' वज्रर्षभनाराचसंहननशरीरतया वज्रकुडयसमानधृतितया च महति कायमनसोः समर्थभावे सति 'सद्धीर्याचारासेवनेन' सतो-विषयप्रवृत्ततया सुन्दरस्य वीर्याचारस्य-सामर्थ्यागोपनलक्षणस्य निषेवणेन 'तथा प्रमादजयाय' तथा-तेन निरपेक्षयतिधर्मप्रतिपत्तिप्रकारेण यः प्रमादस्य-निद्रादेः जयः-अभिभवस्तदर्थ सम्यक्शास्त्रोक्तनीत्या तपः सत्त्वसूत्रकत्वबललक्षणाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा 'उचितसमये' तिथिवारनक्षत्रयोगलप्रशुद्धिलक्षणे 'आ ज्ञाप्रामाण्यतः' आज्ञैवात्रार्थे प्रमाणमिति परिणामात् 'तथैव' प्रतिपित्सितनिरपेक्षयतिधर्मानुरूपतयैव 'योगद्धेः सम्यग्दर्श नज्ञानचारित्रलक्षणधर्मव्यापारवृद्धेः 'प्रायोपवेशनवत् प्रायोपवेशनम्-अनशनं तद्वत्, पर्यन्तकाल

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196