Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
धर्मविन्दु सापेक्षय ति धर्मा ध्यायः
उचिता नुष्ठान
॥८॥
उचितद्रव्यस्तवस्यापि तद्रूपत्वादिति ॥४६॥ (४१३) उचितस्य द्रव्यस्तवस्य "काले सुइभूएणं विसिट्टपुष्फाइएहिं विहिणा उ । सारथुइयोत्तगरुई जिणपूजा होइ कायदा ॥२०२॥" पश्चा. १४७) [काले शुचिभूतेन विशिष्टपुष्पादिकैर्विधिनैव। सारस्तुतिस्तोत्रगुर्वी जिनपूजा भवति कर्त्तव्या ॥१॥] इत्यादिवचनोक्तरूपस्य, किं पुनर्भावस्तवस्येत्यपिशब्दार्थः, सा-उपदेशपालना रूपमस्य तद्भावस्तत्त्वं तस्मात् ॥ कुत इत्याह
भावस्तवाङ्गतया विधानादिति ॥४७॥ (४१४) शुद्धयतिधर्मकारणतया विधानाद् द्रव्यस्तवस्य, यदा हि विषयपिपासादिभिः कारणैः साधुधर्ममन्दिरशिखरमारोहुमक्षमो धर्म च चिकीर्षुः प्राणी तदा महत: सावद्यान्तरात् निवृत्तेरुपायमन्यमपश्यन् भगवान् अर्हन् सदारम्भरूपं द्रव्यस्तवमुपदिदेश, यथा-" जिनभवनं जिनबिम्ब जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिवमुखफलानि करपल्लवस्थानि ॥ १०३॥ (प्रशम.) एवं च द्रव्यस्तवोऽपि भगवदुपदेशपालनारूप एवेति भावः ॥४७॥ अथ भगवति चित्तावस्थिते फलमाह
हृदि स्थिते च भगवति क्लिष्टकर्मविगम इति ॥४८॥ (४१५) प्रतीतार्थमेव, परं क्लिष्टकर्म तदुच्यते यत्संसारवासैकनिबन्धनमिति ॥४८॥ एतदपि कुत इत्याह
जलानलवदनयोविरोधादिति ॥ ४९॥ (४१६) वारिवैश्वानरयोरिव 'अनयो' भगवच्चित्वावस्थानक्लिष्टकोणोः 'विरोधात्' परस्पराबाधनात् ॥४९॥ पुनरपि प्रकतोपसंहारमाह
|॥८॥

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196