Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 174
________________ 》 परिणा मस्य गुन रुत्वम् 全 本 धर्मबिन्दु एवंविधस्य-स्वावस्थोचितानुष्ठानारम्भिणो यतेः-साधोः 'प्रायो' बाहुल्पेन भावशुद्धः सकाशात् महात्मनः उक्तसापेक्षय- रूपस्य 'विनिवृत्ताग्रहस्य' उपरतशरीरादिगोचरमूर्छादोषस्य ' उच्चैः' अत्यर्थं 'मोक्षतुल्यो' निर्वाणकल्पो भवोऽपि, मोक्षति धर्मा स्तावन्मोक्ष एवेत्यपिशब्दार्थः, 'हि' स्फुटम्, यदवाचि-" निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपध्यायः६ राशानामिहैव मोक्षः सुविहितानाम् ॥ २११॥” (पशम०) ॥१॥ अत्रोपपत्तिमाह॥८ ॥ सद्दर्शनादिसंप्राप्ते, संतोषामृतयोगतः। भावैश्वर्यप्रधानत्वात्तदासमत्वतस्तथा ॥३५॥ इति । सद्दर्शनादीनाम्-अधाकृतचिन्तामणिकल्पद्रमकामधेनूपमानानां सम्यग्दर्शनज्ञानचारित्राणां समाप्त:-लाभात् यः संतोषामृतयोगस्तस्मात् , मोक्षतुल्यो भवोऽपि हीति संवन्धः, उपपत्यन्तरमाह-'भावैश्वर्यप्रधानत्वात् ' भावैश्वर्येण-क्षमामार्दवादिना प्रधाना-उत्तमस्तद्भावस्तत्त्वं तस्मात् सकाशात् 'तदासन्नत्वतो' मोक्षासन्नभावात् , तथेति हेत्वन्तरसूचक इति॥ २॥ एतदेव समर्थयन्नाहउक्तं मासादिपर्यायवृद्धया द्वादशभिः परम् । तेजः प्राप्जाति चारित्री, सर्वदेवेभ्य उत्तमम् ॥३६॥ इति। 'उक्तं' निरूपितं भगवत्यां, किमित्याह- मासादिपर्यायवृद्धया' मासेन द्वाभ्यां त्रिभिरित्यादिक्रमेण पर्यायस्य 8 वृहौ सत्यां यावद् द्वादशभिर्मासैः 'परं' प्रकष्टं 'तेजः' चित्तसुखलाभलक्षणं प्राप्नोति ' अधिगच्छति 'चारित्री' वि शिष्टचारित्रपात्रं पुमान् , परत्वमेव व्यनक्ति-'सर्वदेवेभ्यो' भवनवासिप्रभृतिभ्योऽनुत्तरसुरावसानेभ्यः सकाशादुत्तमं सर्वसुरसुखातिशायीति भावः, भगवतीसूत्रं चेदं-"जे इमे अज्जताए समणा निग्गंथा एए णं कस्स तेउल्लेखें वीतीवयंति ?, मासप 》髮》姿》姿》發!

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196