Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
धर्मबिन्दु
अथ अष्टमः अध्यायः।
अष्टमाध्यायः
वण
॥१२॥
अधुनाऽटम आरभ्यते, तस्य चेदमादिसूत्रम्किं चेह बहुनोक्तेन, तीर्थकृत्त्वं जगडितम् । परिशुद्धाद्वाप्नोति, धर्माभ्यासान्नरोत्तमः॥ ४३ ॥ इति।
'किंचे 'त्यभ्युच्चये, ' इह ' धर्मफलचिन्तायां 'बहुना' प्रचुरेणोक्तेन धर्मफलेन ?, यतः- तीर्थकृत्वं ' तीर्थकरपदलक्षणं 'जगद्वितं' जगज्जन्तुजात हिताधानकर 'परिशुद्धाद्' अमलीमसाद् 'अवाप्नोति' लभते धर्माभ्यासात् प्रतीतरूपात् 'नरोत्तमः' स्वभावत एव सामान्यापरपुरुषप्रधानः, तथाहि-तीर्थङ्करपदयोग्यजन्तूनां सामान्यतोऽपि लक्षणमिदं शाउषघुष्यते-यथा 'एते आकालं परार्थव्यसनिनः उपसर्जनीकृतस्वार्थाः उचितक्रियावन्तः अदीनभावाः सफलारम्भिण: अदृष्टानुशयाः कृतज्ञतापतयः अनुपातचित्ताः देवगुरुबह मानिनः तथा गम्भीराशया' इति (ललित०)॥१॥ ननु यदि तीर्थकृत्त्वं धर्मादेवामोति तथापि कथं तदेव प्रकृष्टं धर्मफलमितिज्ञातुं शक्यमित्याहनातः परं जगत्यस्मिन् , विद्यते स्थानमुत्तमम् । तीर्थकृत्वं यथा सम्यक्, स्वपरार्थप्रसाधकम् ॥४४॥ इति ॥
'न' नैव 'अतः' तीर्थकृत्वात् 'परम् ' अन्यत् 'जगत्यस्मिन् ' उपलभ्यमाने चराचरस्वभावे 'विद्यते' समस्ति 'स्थानं ' पदम् ' उत्तमं' प्रकृष्ट तीर्थकृत्वम् ' उक्तरूपं 'यथा' येन प्रकारेण 'सम्यग् ' यथावत् 'स्वपरार्थसाधकं' स्वपरप्रयोजननिष्पादकम् ॥ २॥ एतदेव भावयति
९२॥

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196