Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
परिणा
JA41
धर्मविन्दु सापेक्षय- ति धर्मा ध्यायः७|
लामस्य गु
T
॥९
॥
'एवं ' यथा अशुभबन्धने तथा परिणाम एव 'शुभः सम्यग्दर्शनादिः 'मोक्षकारणमपि' मुक्तिहेतुरपि, किं पुनर्बन्धस्येत्यपिशब्दार्थः॥ ३३ ॥ कुत इत्याह
तभावे समग्रक्रियायोगेऽपि मोक्षासिद्धेरिति ॥ ३५ ॥ (४७८) __तस्य-शुभपरिणामस्याभावे 'समग्रक्रियायोगेऽपि' परिपूर्णश्रामण्योचितबाह्यानुष्ठानकलापसंभवेऽपि, किं पुनस्तदभावे इत्यपिशब्दार्थः, 'मोक्षासिडे' निर्वाणानिष्पत्तेरिति ॥३५॥ एतदपि कुन इत्याइ
सर्वजीवानामेवानन्तशो ग्रैवेयकोपपातश्रवणादिति ॥ ३६ ॥ (४७९) 'सर्व जीवानामेव ' सर्वेषामपि व्यवहारार्हाणां प्राणिनाम् 'अनन्तशः' अनन्तान् वारान् ग्रैवेयके-विमानविशेषेषूपपातस्य-उत्पत्तेः श्रवणात्-शास्त्रे समाकर्णनात् ।। ३६॥ यदि नामैवं ततः किं सिद्धमित्याह
समग्रक्रियाऽभावे तदनवातेरिति ॥ ३७॥ (४८०) 'समग्रक्रियाऽभावे' परिपूर्णश्रामण्यानुष्ठानाभावे 'तदनवाप्तेः' नवमौवेयको पाताप्राप्तः, तथा चावाचि-"आणोहेणाणता मुक्का गेवेजगेसु य सरीरा । न य तत्थाऽसंपुण्णाए साहुकिरियाइ उववाउत्ति ॥ २१३ ॥" (पश्चा-६९२) [ओघेन ग्रैवेयकेषु च शरीराण्यनन्तानि मुक्तानीत्याज्ञा । नच तत्रासंपूर्णायां साधुक्रियायामुपपातः॥१॥]॥३७॥ उपसंहरन्नाह
इत्यप्रमादसुखवृद्ध्या तत्काष्टासिहौ निर्वाणावाप्तिरितीति ॥३८॥ (४८१) 'इति' एवमुक्तनीत्याऽप्रमादसुखस्य-अप्रमत्ततालक्षणस्य वृद्धया-उत्कर्षेण तस्य-चारित्रधर्मस्य काष्ठासिद्धौ
॥११॥

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196