Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 190
________________ धर्मबिन्दु वेभ्योऽत्यन्तोच्चा 'सम्पत' द्विपदचतुष्पदादिसमृद्धिः ३ तस्यां च प्रभूतस्य- अतिभूयिष्ठस्योपकारस्य स्वपरगतस्य करणंअष्टमा- विधानं ४ अत एव आशयस्य - चित्तस्य विशुद्धिः - अमालिन्यरूपा ५ ' धर्मप्रधानता' धर्मैकसारत्वं ६ अविनिपुणविवेकवशोपलब्धयथावस्थित समस्तवस्तुतच्चतया अवन्ध्या- अनिष्फला क्रिया-धर्मार्थाद्याराधनरूपा यस्य तद्भावस्तत्रम् ७ ॥३॥ तथा - विशुद्धयमानाप्रतिपातिचरणावाप्तिः, तत्सात्म्यभावः, भव्यप्रमोदहेतुता, ध्यानसुखयोगः, अतिशयर्द्धिप्राप्तिरिति ॥ ४ ॥ (४८५ ) विशुद्धयमानस्य संक्लिश्यमानविलक्षणतया अप्रतिपातिनः कदाचिदप्यभ्रंशभाजः चरणस्य चारित्रस्य अवाप्ति:लाभः ८, ततश्च तेन - विशुद्धयमानाप्रतिपातिना चरणेन सात्म्यं - समानात्मता तत्सात्म्यं तेन सदैकीभाव इत्यर्थः, तेन भावो भवनं - परिणतिरिति ९ ' भव्यप्रमोदहेतुता' भव्यजनसंतोपकारित्वं १० ' ध्यानमुखयोगः ' ध्यानमुखस्य - अशेषमुखातिशायिनः चित्तनिरोधलक्षणस्य योगः ११ 'अतिशयर्द्धिप्राप्तिः ' अतिशयद्धैः - आमर्षौषध्यादिरूपायाः प्राप्तिः १२ ॥ ततश्च कालेन ध्यायः ॥९३॥ -*-* अपूर्वकरणं, क्षपकश्रेणिः, मोहसागरोत्तारः, केवलाभिव्यक्तिः, परमसुखलाभ इति ॥ ५ ॥ (४८६ ) अपूर्वाणां स्थितिघात रसघात गुणश्रेणिगुणसंक्रमापूर्वस्थितिबन्धलक्षणानां पञ्चानामर्थानां प्राच्यगुणस्थानेष्वप्राप्तानां करणं यत्र तदपूर्वकरणम् - अष्टमगुणस्थानकं १३ ततश्च क्षपकस्य - घातिकर्मप्रकृतिक्षयकारिणो यतेः श्रेणिः - मोहनीयादिप्रकृतिक्षयक्रमरूपा संपवते, क्षपकश्रेणिक्रमथायं-इह परिपक्क सम्यग्दर्शनादिगुणो जो वरमभववर्त्ती अविरतदेश विरतप्रमत्ताप्रमत्तसंय (8)*469) 40009061**%*46)*40**** नोर्थकृत्व वर्णनम् 118,311

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196