Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
धर्मबिन्दु
धर्मफकम्
सप्तमो
ऽध्यायः
॥८६॥
फलं प्रधानं यस्येति स तथा 'आरम्भा' धर्मादिगोचरा प्रवृत्तिः इति' अस्याः 'सल्लोकनीतितः' शिष्टजनसमाचाराव , किमित्याह-संक्षेपात्' परिमितरूपयाःउक्तमस्य-धर्मस्येदं-फलं "धनदो धनार्थिनां प्रोक्तः” इति श्लोकेन शास्त्रादौ, 'व्यासतो' विस्तरेण पुनरुच्यते इदमिदानीमिति ॥१॥ ननु यदि व्यासतः पुनारदानीं वक्ष्यते तत्किमिति संक्षेपात् पूर्व फलमुक्तमित्याशङ्क्याह
प्रवृत्त्यङ्गमदः श्रेष्ठं, सत्त्वानां प्रायशश्च यत् । आदौ सर्वत्र तद्युक्तमभिधातुमिदं पुनः॥३८॥
'प्रवृत्त्यङ्ग' प्रवृत्तिकारणं 'अदः' फलं 'श्रेष्ठं' ज्यायः 'सत्त्वानां' फलार्थिनां प्राणिविशेषाणां 'प्रायशः'। प्रायेण, चकारो वक्तव्यान्तरसमुच्चये, 'यद्' यस्माद् आदौ' प्रथमं 'सर्वत्र' सर्वकार्येषु 'तत् ' तस्माद् 'युक्तम्' उचितम् 'अभिधातुं' भणितुं संक्षेपादादाविति-आदावेव, विस्तरेण फलभणने शास्त्रार्थस्य अतिव्यवधानेन श्रोतुस्तत्र नीरसभावप्रसड्रेनानादर एव स्यादिति, 'इदं पुन' रिति यत्पुनासतः फलं तदिदं-वक्ष्यमाणम् ॥२॥ यथा-विशिष्टं देवसौख्यं यच्छिवसौख्यं च यत्परम् । धर्मकल्पद्रमस्येदं, फलमाहुर्मनीषिणः॥३९॥
'विशिष्टं' सौधर्मादिदेवलोकसंबन्धितया शेषदेवसौख्यातिशायि 'देवसौख्यं मुरशर्म यदिइव वक्ष्यमाणं, 'शिवसौख्यं' मुक्तिशर्म, चः समुच्चये, यदिति प्राग्वत् , 'परं' प्रकृष्ट, तत्किमित्याह-'धर्मकल्पदमस्य' भावधर्मकल्पपादपस्य |' इदं 'प्रतीतरूपतया प्रथमानं 'फलं' साध्यमाहुः-उकयन्तः 'मनीषिणः' मुधर्मस्वामिप्रभृतयो महामुनय इति ॥३॥
इत्युक्तो धर्मः, साम्प्रतमस्य फलमनुवर्णयिष्यामः॥१॥ (४४४)
॥८६॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196