Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
佘* * 螈 本菲 众 贵产-** 本产
' संवर्द्धिनी ' वृद्धिकारिणी ' गुणान्तरस्य ' स्वपरेषां गुणविशेषस्य, निदर्शनं ' दृष्टान्तभूमिस्तेषु तेष्वाचरणविशेषेषु अन्यैरसामान्याः
'जनानां विशिष्टलोकानां तथाऽत्युदारः - अतितीव्रौदार्यवान् आशयो- मनःपरिणामः, 'असाधारणाः'
शालिभद्रादीनामिव विषया: ' शब्दादयः, 'रहिताः परिहीणाः 'संक्लेशेन ' अत्यन्ताभिष्वङ्गेन, 'अपरोपतापिन: ' परोपरोधविकलाः ' अमङ्गुलावसानाः पथ्यान्नभोगा इव सुन्दरपरिणामाः ॥ ११ ॥ तथा - काले धर्मप्रतिपत्तिरिति ॥ १२ ॥ ( ४५५ )
'काले' विषयवैमुख्यलाभावसरलक्षणे 'धर्मप्रतिपत्तिः ' सर्वसावद्यव्यापारपरिहाररूपा ॥१२॥ तत्र च - गुरुसहाय संपदिति ॥ १३ ॥ (४५६ )
गुर्वी - सर्व दोषविकलत्वेन महती सहायानां गुरुगच्छादीनां संपत्-संपत्तिः ॥ १३ ॥
ततश्व - साधु संयमानुष्ठानमिति ॥ १४ ॥ (४५७ )
'साधु' सर्वातिचारपरिहारतः शुद्धं संयमस्य - प्राणातिपातादिपापस्थान विरमण रूपस्य अनुष्ठानं करणम् ॥१४॥ ततोऽपि परिशुद्धाराधनेति ॥ १५ ॥ (४५८ )
परिशुद्धा - निर्मलीमसा आराधना - जीवितान्त संलेखनालक्षणा ॥ १५ ॥
6
तत्र च - वधिवच्छरीरत्याग इति ॥ १६ ॥ ( ४५९ )
शास्त्रीय विधिप्रधानं यथा भवति एवं कलेवरपरिमोक्षः ॥ १६ ॥
安* 6 *本* 众费费一

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196