Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 175
________________ रियाए समणे निग्गंथे वाणमंतराणं देवाणं तेउल्लेस वीइवयइ, एवं दुमासपरियाए समणे निगथे असुरिंदवजिआणं भवणवासीणं देवाणं तेउलेसं वीइवयइ, तिमासपरियाए ममणे निग्गंथे असुरिंदाणं देवाणं तेउलेस वीतीवयइ, चउमासपरियाए समणे निगंथे चंदिममूरियवज्जियाणं गहगणनक्खत्ततारारूवाणं जोतिसियाण तेउलेसं वीईबयइ, पंचमासपरियाए समणे निग्गंथे चंदिममूरियाणं जोइसियाणं तेउलेस बीइवयइ, छम्मासपरियाए समणे निग्गथे सोहम्भीसाणाणं तेउलेसं बीतीवयइ, सत्तमासपरियाए समणे निग्गथे सणकुमारमाहिंदाणं तेउलेस वीइवयइ, अट्टमासपरियाए समणे निग्गंथे बंभलोगलंतगदेवाणं तेउलेसं वीइबयइ, नवमासपरियाए समणे निग्गंथे महामुकसहस्साराणं देवाणं तेउलेसं वीईवयइ, दसमासपरियाए समणे निग्गंथे आणयपाणयआरणअच्चुआणं देवाणं तेउलेसं वीइवयइ, एकारसमासपरियाए समणे निग्गंथे गेवेजाणं देवाण तेउलेसं वीइवयइ, बारमासपरियाए समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेउलेसं वीइवयइ, तेण परं मुक्के मुक्काभिजाती भवित्ता सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सव्वदुक्खाणमंतं करेइ "त्ति (१२-५३७)॥३॥ इति श्रीमुनिचन्द्रमूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविषयविधिः षष्ठोऽध्यायः समाप्तः । अथ सप्तमः अध्यायः अथ सप्तमोऽध्याय आरभ्यते, तस्य चेदमादिसूत्रम्फलप्रधान आरम्भा, इति सल्लोकनीतितः । संक्षेपादुक्तमस्येदं, व्यासतः पुनरुच्यते ॥ ३७॥

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196