SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ रियाए समणे निग्गंथे वाणमंतराणं देवाणं तेउल्लेस वीइवयइ, एवं दुमासपरियाए समणे निगथे असुरिंदवजिआणं भवणवासीणं देवाणं तेउलेसं वीइवयइ, तिमासपरियाए ममणे निग्गंथे असुरिंदाणं देवाणं तेउलेस वीतीवयइ, चउमासपरियाए समणे निगंथे चंदिममूरियवज्जियाणं गहगणनक्खत्ततारारूवाणं जोतिसियाण तेउलेसं वीईबयइ, पंचमासपरियाए समणे निग्गंथे चंदिममूरियाणं जोइसियाणं तेउलेस बीइवयइ, छम्मासपरियाए समणे निग्गथे सोहम्भीसाणाणं तेउलेसं बीतीवयइ, सत्तमासपरियाए समणे निग्गथे सणकुमारमाहिंदाणं तेउलेस वीइवयइ, अट्टमासपरियाए समणे निग्गंथे बंभलोगलंतगदेवाणं तेउलेसं वीइबयइ, नवमासपरियाए समणे निग्गंथे महामुकसहस्साराणं देवाणं तेउलेसं वीईवयइ, दसमासपरियाए समणे निग्गंथे आणयपाणयआरणअच्चुआणं देवाणं तेउलेसं वीइवयइ, एकारसमासपरियाए समणे निग्गंथे गेवेजाणं देवाण तेउलेसं वीइवयइ, बारमासपरियाए समणे निग्गंथे अणुत्तरोववाइयाणं देवाणं तेउलेसं वीइवयइ, तेण परं मुक्के मुक्काभिजाती भवित्ता सिज्झइ बुज्झइ मुच्चइ परिनिवाइ सव्वदुक्खाणमंतं करेइ "त्ति (१२-५३७)॥३॥ इति श्रीमुनिचन्द्रमूरिविरचितायां धर्मबिन्दुवृत्तौ यतिधर्मविषयविधिः षष्ठोऽध्यायः समाप्तः । अथ सप्तमः अध्यायः अथ सप्तमोऽध्याय आरभ्यते, तस्य चेदमादिसूत्रम्फलप्रधान आरम्भा, इति सल्लोकनीतितः । संक्षेपादुक्तमस्येदं, व्यासतः पुनरुच्यते ॥ ३७॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy