Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
मुगममेव ।
द्विविधं फलम्-अनन्तरपरम्परभेदादिति ॥२॥ (४४५) 'विविधं' द्विरूपं फलं धर्मस्य, कथमित्याह-अनन्तरपरम्परभेदात् , आनन्तर्येण परम्परया च ॥२॥
तत्रानन्तरफलमुपप्लवहास इति ॥३॥ (४४६) 'तत्र' तयोर्मध्येऽनन्तरफलं दयते, तद्यथा-'उपप्लवहासः' उपप्लवस्य-रागद्वेषादिदोषोद्रेकलक्षणस्य हासः-परिहाणिः॥
तथा-भावैश्वर्यवृद्धिरिति ॥ ४ ।। ( ४४७) भावैश्वर्यस्य-औदार्यदाक्षिण्यपापजुगुप्सादिगुणलाभलक्षणस्य वृद्धिः-उत्कर्षः॥४॥
तथा-जनप्रियत्वमिति॥५॥(४४८) सर्वलोकचित्ताहादकत्वम् ॥५॥
परम्परफलं तु सुगतिजन्मोत्तमस्थानपरम्परानिर्वाणावाप्तरिति ॥६॥(४४९)
यत् मुगतिजन्म यच्चोत्तमस्थानपरम्परया करणभूतया निर्वाणं तयोरवाप्तिः पुनः परम्पराफलमिति ॥६॥ अथ स्वयमेवैतत्सूत्रं भावति
सुगतिविशिष्टदेवस्थानमिति॥७॥(४५०) सुगतिः किमुच्यते इत्याह-'विशिष्टदेवस्थान सौधर्मादिकल्पलक्षणम् ॥७॥

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196