Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
न' व 'सर्वसाधर्म्ययोगेन' सर्वेःधर्मः साधर्म्य-सादृश्यं तद्योगेन ॥७२।। एतत्कुत इत्याह
यतेस्तदप्रवृत्तिनिमित्तस्य गरीयस्त्वादिति ॥ ७३ ॥ (४४०) • यतेः ' साधोः तत्र-असमञ्जसे अप्रवृत्तौ निमित्तस्य सम्यग्दर्शनादिपरिणामस्य 'गरीयस्त्वात् ' असमअसप्रवृत्तिनिमित्तान्मिथ्यात्वादेस्तथाविधकर्मोदयजन्यात् अत एव जीवास्वभावभूतात्सकाशादतिगुरुत्वात् ॥७३॥ एतदेव भावयति
वस्तुतः स्वाभाविकत्वादिति ॥ ७४ (४४१) 'वस्तुतः परमार्थवृत्या ' स्वाभाविकत्वात् ' जीवस्वभावमयत्वात् सम्यग्दर्शनादेः समजसप्रवृत्तिनिमित्तस्य ॥
तथा सद्भाववृद्धः फलोत्कर्षसाधनादिति ।। ७५ ॥ (४४२) सद्भावस्य-शुभपरिणामरूपस्य या वृद्धिः-उत्कर्षस्तस्याः 'फलोत्कर्षसाधनात् ' उत्कृष्टफलरूपमोक्षनिष्पादनात् । वृद्धि प्राप्तो हि शुद्धो भावः सम्यग्दर्शनादिर्मोक्षं साधयति, नतु मिथ्यात्वादिः कदाचनापि, अतः परमफलसाधकत्वेन मिथ्यात्वादिभ्योऽसौ गरीयानिति ॥ ७५ ॥एतदपि कुत इत्याह
उपप्लवविगमेन तथावभासनादितीति ॥ ७६ ॥ (४४३) ____ 'उपप्लवविगमेन' रागद्वेषाद्यान्तरोपद्रवापगमेन 'तथावभासनात्' तथा-असमञ्जसस्याप्रवृत्तियोग्यतयाऽवभासनात्प्रतीतेः, भावयतेः कर्तः, इतीतरस्यामिवेतर इति निदर्शनमात्रमिति स्थितं, इतिः वाक्यपरिसमाप्तौ ॥७६॥ अथोपसंहरबाह
एवंविधयतेः प्रायो, भावशुद्धर्महात्मनः। विनिवृत्ताग्रहस्योचैर्मोक्षतुल्यो भवोऽपि हि ॥ ३४ ॥ इति ।

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196