Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
उचिता
नुशानं
तत् परिणते परिणते' अना(४३१)
धर्मबिन्दु 'यतिधर्माधिकारः' शुद्धसाधुधर्मप्रस्तावः पुनरयं-पक्रान्तः 'इति' एतस्मादेतोः 'प्रतिषेधो' निवारण प्र. सापेक्षयत्तिमात्रस्य, नहि यथा कथञ्चित् प्रवृत्तः सर्वोऽपि प्राणो भावधर्मप्रवृत्तिकालाराधको भवति, किन्तु घुणाक्षरदृश्या कश्चिदेवेति ति धर्मा
सर्वत्रौचित्येन प्रवर्तितव्यम् ॥६२॥ अभ्युच्चयमाहध्यायः६
न चैतत् परिणते चारित्रपरिणाम इति ॥ ६३॥ (४३०) ॥८॥
'न च' नैव 'एतद्' अकालौत्सुक्यं 'परिणते ' अगाडीभावमागते चारित्रपरिणामे ॥६॥ कुत इत्याह
तस्य प्रसन्नगम्भीरत्वादिति ॥६४ ॥ (४३१) __ 'तस्य ' चारित्रपरिणामस्य प्रसन्नत्वात् , शारदसमयसरःसलिलवत् , तथा गम्भीरत्वात् महासमुद्रमध्यवत् ॥ ६४ ॥ | एतदपि कथमित्याह
हितावहत्वादिति ॥६५॥ (४३२) एकान्तेनैव हितकारित्वात् ॥ आह-यदि परिणतश्चारित्रपरिणामः प्रसन्नो गम्भीरस्तथा हितावहश्च तत्कथं तैस्तैर्वच- नैस्तत्पतिपत्तावपि साधनामनुशासनं शास्त्रेषु निरूप्यते ? यथा-" गुरुकुलवासो गुरुतंतया य उचियविणयस्स करणं च । वस हीपमज्जणाइसु जत्तो तह कालविकखाए ॥१०६॥ अनिगृहणा बलमी सवत्थ पवत्तणं च सत्तीए । नियलाभचिंतणं सइ अणुरंगहो मित्ति गुरुवयणे ॥२०७॥ संवरनिच्छिद्दत्तं छज्जीवणरकखणासुपरिसुदं । विहिसज्झाओ मरणादवेक्खणं जइजणुवएसो ॥२०८॥ [ गुरुकुलवासो गुरुतन्त्रता चोचितविनयस्य करणं च । वसतिप्रमार्जनादिषु यत्नस्तथा कालावेक्षणे॥१॥ अनिगृहना
॥८॥

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196