Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
धर्मबिन्दु सापेक्षय
उचितानुष्ठान
ति धर्मा। ध्यायः६
॥८२॥
परमार्थतः 'तत्त्वात् ' आध्यानत्वात् , व्यवहारतस्तु धर्मध्यानसमपि इति तत्त्वग्रहणमिति ॥५५॥ ननु अनुत्सुकः प्रवृत्तिकालमपि कथं लप्स्यते इत्याशझ्याह
नेदं प्रवृत्तिकालसाधनमिति ॥ ५६ ॥ (४२३) 'न' नैवेदम्-औत्सुक्यं 'प्रवृत्तिकालसाधनं ' कार्यस्य यः प्रवृत्तिकाल:-प्रस्तावलक्षणः तस्य साधनं-हेतुः, अनवसरोपहतत्वात् , नहि अत्यन्तं बुभुक्षयोऽपि पुरुषा अप्रस्तावे भोजनं लभन्ते, कितु प्रस्ताव एवेति ॥ ५६ ।। अतः किं विधेयमित्याह
इति सदोचितमिति ॥ ५७॥ (४२४) 'इति' एवं 'सदा सर्वकालमुचितमारब्धव्यं निरुत्सुकेन सता ॥५७॥ कुत इत्याह
तदा तदसत्वादिति ।। ५८॥ (४२५) 'तदा' प्रवृत्तिकाले तस्य औत्सुक्यस्यासत्वाद्-अभावात् , नहि सम्यगुपायप्रवृत्ता मतिमन्तः कायौंत्सुक्यमवलम्बन्ते, सदुपायस्य कार्यमप्रसाध्योपरमाभावात् , ततो यो यस्य साधनभावेन व्याप्रियते स तत्कार्यप्रवृत्तिकाले नियमात्स्वसस्वमादर्शयति, यथा मृत्पिण्डादिर्घटस्य, नादर्शयति चात्मानमौत्सुक्यं कार्यपत्तकाले मतिमतामिति कथं तत् तत्साधनभावं लब्धुमर्हतीति, अत एव पठ्यतेऽन्यत्र-" अत्वरापूर्वक सर्वे, गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥२०॥" ॥५८ ॥ यदि नौत्सुक्यं प्रवृत्तिकालसाधनं तर्हि कि साधनमित्याशक्याह
-
॥८२॥

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196