________________
धर्मबिन्दु सापेक्षय
उचितानुष्ठान
ति धर्मा। ध्यायः६
॥८२॥
परमार्थतः 'तत्त्वात् ' आध्यानत्वात् , व्यवहारतस्तु धर्मध्यानसमपि इति तत्त्वग्रहणमिति ॥५५॥ ननु अनुत्सुकः प्रवृत्तिकालमपि कथं लप्स्यते इत्याशझ्याह
नेदं प्रवृत्तिकालसाधनमिति ॥ ५६ ॥ (४२३) 'न' नैवेदम्-औत्सुक्यं 'प्रवृत्तिकालसाधनं ' कार्यस्य यः प्रवृत्तिकाल:-प्रस्तावलक्षणः तस्य साधनं-हेतुः, अनवसरोपहतत्वात् , नहि अत्यन्तं बुभुक्षयोऽपि पुरुषा अप्रस्तावे भोजनं लभन्ते, कितु प्रस्ताव एवेति ॥ ५६ ।। अतः किं विधेयमित्याह
इति सदोचितमिति ॥ ५७॥ (४२४) 'इति' एवं 'सदा सर्वकालमुचितमारब्धव्यं निरुत्सुकेन सता ॥५७॥ कुत इत्याह
तदा तदसत्वादिति ।। ५८॥ (४२५) 'तदा' प्रवृत्तिकाले तस्य औत्सुक्यस्यासत्वाद्-अभावात् , नहि सम्यगुपायप्रवृत्ता मतिमन्तः कायौंत्सुक्यमवलम्बन्ते, सदुपायस्य कार्यमप्रसाध्योपरमाभावात् , ततो यो यस्य साधनभावेन व्याप्रियते स तत्कार्यप्रवृत्तिकाले नियमात्स्वसस्वमादर्शयति, यथा मृत्पिण्डादिर्घटस्य, नादर्शयति चात्मानमौत्सुक्यं कार्यपत्तकाले मतिमतामिति कथं तत् तत्साधनभावं लब्धुमर्हतीति, अत एव पठ्यतेऽन्यत्र-" अत्वरापूर्वक सर्वे, गमनं कृत्यमेव वा । प्रणिधानसमायुक्तमपायपरिहारतः ॥२०॥" ॥५८ ॥ यदि नौत्सुक्यं प्रवृत्तिकालसाधनं तर्हि कि साधनमित्याशक्याह
-
॥८२॥