Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
प्रभूतान्येव तु प्रवृत्तिकालसाधनानीति ॥ ५९॥ (४२६) 'प्रभूतान्येव तु' बहून्येव न पुनरेक किश्चन प्रवृत्तिकालसाधनानि सन्तीति ॥५९॥ कुत इत्याह
निदानश्रवणादेरपि केषांचित्प्रवृत्तिमात्रदर्शनादिति ॥ ६०॥ (४२७) इह निदानशब्दः कारणमात्रपर्यायः, यथा किमत्र रोगे निदानमित्यादौ प्रयोगे, ततो निदानस्य-भोगादिफलत्वेन दानादेः श्रवणाद् देशनायां, यथा-" भोगा दानेन भवन्ति देहिनां सुरगतिश्च शीलेन । भावनया च विमुक्तिस्तपसा सर्वाणि सिध्यन्ति ॥ २०५॥" आदिशब्दात्तथाविधश्रुतादिलिप्सास्वजनोपरोधबलात्कारादेः कारणात् केषाश्चित् गोविन्दवाचकसुन्दरीनन्दा-र्य सुहस्तिदीक्षितद्रमक-भवदेव-करोटकगणिप्रभृतीनां प्रवृत्तिमात्रस्य-प्रवृत्तेरेव केवलायाः तात्विकोपयोगशून्यायाः प्रथम प्रव्रज्यायां दर्शनाव-शास्त्रकाबलोकनात् ॥६०। ननु कथं तत्प्रवृत्तिमात्रं सद्भावप्रव्रज्यापतिपत्तिकालहेतुरित्याशक्याह
तस्यापि तथापारम्पर्यसाधनत्वमिति ।। ६१॥ (४२८) 'तस्यापि' प्रवृत्तिमात्रस्य, किं पुनरन्यस्य भववैराग्यादेरित्यपिशब्दार्थः, तथापारम्पर्येण-तत्प्रकारपरम्परया साधनत्वं-साधनभावः, श्रूयते हि केचन पूर्व तथाविधभोगाभिलाषादिनाऽऽलम्बनेन द्रव्यप्रव्रज्यां प्रतिपद्य पश्चात्तदभ्यासेनैव व्यावृत्ता अतितीव्रचारित्रमोहोदयाभावप्रव्रज्याप्रतिपत्तिकालाराधकाः संजाताः, यथा अमी एव गोविन्दादय इति ॥६१॥ तहि प्रवृत्तिमात्रमपि कर्त्तव्यमापन्नमित्याह
यतिधर्माधिकारश्चायमिति प्रतिषेध इति ॥ २॥ (४२९)

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196