Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
धर्मबिन्दु
सापेक्षय
उचितानुष्ठान
ति धर्मा
ध्यायः६
॥८
॥
जीवाकथकाचर्मशिरोवेष्टनाविष्टसुवर्णकारारब्धमारणमहामुनिमेतार्य इवाद्यापि महासत्वाः केचन दृश्यन्ते 'अन्यरक्षादौ' अन्यस्य-स्वव्यतिरिक्तस्य रक्षायां-मरणादित्राणरूपायां, आदिशब्दादुपकारे च मार्गश्रद्धानाधारोपणरूपे, इतिशब्दो वाक्यपरिसमाप्तौ ॥ ३६॥ निगमयन्नाह
इति मुमुक्षोः सर्वत्र भावनायामेव यत्नः श्रेयानिति ॥ ३७॥ (४०४) 'इति' एवमुक्तयुक्तेः 'मुमुक्षोः' यतेः सर्वत्र कृत्ये भावनायामेव-उक्तलक्षणायां 'यत्न' आदरः 'श्रेयान्' प्रश्नस्यः ॥३७॥ कुत इत्याह
तद्भावे निसर्गत एव सर्वथा दोषोपरतिसिद्धेरिति ॥ ३८ ॥ (४०५) 'तद्भावे' भावनाभावे 'निसर्गत एव' स्वभावादेव सर्वैः प्रकारैर्दोषाणां-रागादीनां उपरतिसिद्धेः॥३८ ॥ अय भावनाया एवं हेतुमाह
वचनोपयोगपूर्वा विहितप्रवृत्तियों निरस्या इति ॥३९॥ (४०६) वचनोपयोगः-शास्त्रे इदमित्यं चेत्थं चोक्तमित्यालोचनारूपः पूर्वो-मूलं यस्याः सा तथा, का इत्याह-विहिते-प्रत्युपेक्षणादौ प्रवृत्तिर्विहितप्रवृत्तिः 'योनिः' उत्पत्तिस्थानं ' अस्याः' भावनाया भावनाज्ञानस्येत्यर्थः ॥३९॥ कुत इत्याह
महागुणत्वावचनोपयोगस्येति ॥ ४०॥ (४०७) अत्यन्तोपकारित्वादचनोपयोगस्य-उक्तरूपस्य ॥४०॥ एतदेव भावयन्नाह
||८०॥

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196