Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
धर्मबिन्दु सापेक्षयति धर्मा ध्यायः ६|
॥७९॥
KD)
घटनात् ॥ २९ ॥ इयमपि कुत इत्याह
भावनानुगतस्य ज्ञानस्थ तत्त्वतो ज्ञानत्वादिति ॥ ३० ॥ (३९७)
इह त्रीणि ज्ञानानि श्रुतज्ञानं चिन्ताज्ञानं भावनाज्ञानं चेति, तल्लक्षणं चेदम् - " वाक्यार्थमात्रविषयं कोष्ठकगतबीजसंनिभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ १९९ ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्प चिन्तामयं तत् स्यात् ॥ २०० ॥ ऐदम्पर्यगतं यद्विध्यादौ यत्नवत् तथैवोच्चैः । एतत्तु भावनामशुद्धसद्रत्नदीप्तिमम् ॥ २०१ ॥ ( षोड०) ततो ' भावनानुगतस्य' भावनानुविद्धस्य ' ज्ञानस्य' बोधविशेषस्य ' तत्त्वत्तः' पारमार्थिकवृत्त्या 'ज्ञानत्वाद् ' अवबोधत्वात् ||३०|| एतदेव व्यतिरेकतः साधयन्नाहन हि श्रुतमय्या प्रज्ञया, भावनादृष्टज्ञातं ज्ञातं नामेति ॥ ३१ ॥ ( ३९८ )
'न' नैव 'हि:' यस्मात् ' श्रुतमय्या' प्रथमज्ञानरूपया 'प्रज्ञया' बुद्धया कर्त्तृभूतया करणभूतया वा, 'भावनादृष्टज्ञातं ' भावनया - भावनाज्ञानेन दृष्टं सामान्येन ज्ञातं च विशेषेण भावनादृष्टज्ञातं वस्तु 'ज्ञातम्' अवबुद्धं भवति, नामेति विद्वज्जनप्रकटमेतत्, अयमभिप्रायः - यादृशं भावनाज्ञानेन वस्तु दृश्यते ज्ञायते च न तथा श्रुतज्ञानेनेति ॥ ३१ ॥ कुत इत्याहउपरागमात्रत्वादिति ॥ ३२ ॥ (३९९ )
उपराग एव केवल उपरागमात्रं तद्भावस्तच्वं तस्मात्, यथा हि स्फटिकमणेर्जपाकुसुमादिसंनिधानत उपराग एव, न पुनस्तद्भावपरिणतिः संपद्यते, एवं श्रुतमय्यां प्रज्ञायां आत्मनो वोधमात्रमेत्र बहिरङ्ग, न त्वन्तः परिणतिरिति ॥ ३२ ॥
उचितानुष्ठानं
॥ ७९ ॥

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196