Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
स्वयमेव शास्त्रश्रवणे आदिशब्दादन्येन वा प्रेरणायां कृतायां प्रतिपत्तेः' अनाभोगेन विहितं मयेदमसुन्दरमनुष्ठानमित्यङ्गीकरणात् ॥२४॥ इयमपि
असदाचारगर्हणादिति ॥२५॥ (३९२) असदाचारस्य-अनुचितानुष्ठानस्य गर्हणात्-तदुचितप्रायश्चित्तप्रतिपत्त्या निन्दनात् ॥२५॥ अथ प्रस्तुतमेव निगमयन्नाह
इत्युचितानुष्ठानमेव सर्वत्र श्रेय इति ॥२६॥ (३९३) 'इति' एवं अनुचितानुष्ठाने नियमादसदभिनिवेशभावात् उचितानुष्ठानमेव 'सर्वत्र' गृहस्थधर्मप्रतिपत्तौ यतिधर्मप्रतिपत्तौ च 'श्रेयः' प्रशस्यं वर्तते ॥२६॥ कुत इत्याह
भावनासारत्वात्तस्येति ॥ २७ ॥ (३९४) ___ भावना-निरुपाधिको जीववासकः परिणामः, ततो भावना सारं-प्रधानं यत्र तत्तथा तद्भावस्तत्वं तस्मात् 'तस्य उचितानुष्ठानस्य ॥२७॥ भावनामेव पुरस्कुर्वन्नाह
इयमेव प्रधानं निःश्रेयसाङ्गमिति ॥२८॥ (३९५) 'इयमेव' भावना प्रधानं 'निःश्रेयसाङ्गं निर्वाणहेतुः ॥२८॥ एतदपि कुत इत्याह
एतत्स्थैर्याद्धि कुशलस्थैर्योपपत्तेरिति ॥ २९॥ (३९६) एतस्या-भावनायाः स्थैर्यात्-स्थिरभावात् 'हिः' स्फुटं कुशलानां-सकलकल्याणाचरणानां स्थैर्यस्य उपपत्तेः

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196