Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
लाया निर्जराया', कुत इत्याह-' उक्तविपर्ययात् ' उदग्रविवेकाभावेन रत्नत्रयाराधनाभावादिति ॥१५॥ एतदेव भावयन्नाह
निर्वाणफलमत्र तत्त्वतोऽनुष्ठानमिति ॥१६॥ (३८३) 'निर्वाणफलं' मुक्तिकार्यम् 'अत्र' जिनवचने 'तत्त्वतः' परमार्थवृत्त्या अनुषङ्गतः स्वर्गादिफलभावेऽपि 'अनुष्ठानं ' सम्यग्दर्शनाचाराधनारूपं प्रोच्यत इति ॥१६॥ यदि नामैवं ततोऽपि किमित्याह
न चासदभिनिवेशवत्तदिति ॥ १७॥ (३८४) 'नच' नैव असुन्दराग्रहयुक्तं तत् ' निर्वाणफलमनुष्ठानं, असदभिनिवेशो हि निष्ठुरेऽपि अनुष्टाने मो| क्षफलं प्रतिबध्नातीति तद्व्यवच्छेदार्थमुक्तं 'न चासदभिनिवेशवत्तदिति ॥१७॥ नन्वनौचित्येऽप्यनुष्ठानं च भविष्यति मिथ्याभिनिवेशरहितं चेत्याशक्याह
अनुचितप्रतिपत्तौ नियमादसदभिनिवेशोऽन्यत्रानाभोगमात्रादिति ॥१८॥ (३८५)
अनुचितस्यानुष्ठानस्य प्रतिपत्तौ-अभ्युपगमे 'नियमाद् ' अवश्यतया 'असदभिनिवेशः' उक्तरूपः, असदभिनिवेशकार्यत्वादनुचितानुष्ठानस्य, अपवादमाह-'अन्यत्र अनाभोगमात्रादिति अन्यत्र-विनाऽनाभोग एव-अपरिज्ञानमेव केवलम्-अभिनिवेशशून्यमनाभोगमात्र तस्मादनाभोगमात्रादनुचितप्रतिपत्तावपि नासदभिनिवेश इति ॥१८॥ एवं सति कि सिद्धमित्याह
संभवति ततोऽपि चारित्रमिति ॥ १९॥ (३८६)

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196