Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 165
________________ तत्र यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानग भै स्मरणमिति ॥४१॥ (४०८) 'तत्र' वचनोपयोगे सति 'हिः' यस्मादचिन्त्येन-चिन्तयितुमशक्यप्रभावेण चिन्तामणिना-मणिविशेषेण कल्पस्यतुल्यस्य' भगवतः' पारगतस्य 'बहुमानगर्भ' निसारं 'स्मरणम् ' अनुध्यानं जायते ॥ ४१॥ कथमित्याह __ भगवतैवमुक्तमित्याराधनायोगादिति ॥ ४२ ॥ (४०९) 'भगवता' अर्हता 'एवं' क्रियमाणप्रकारेण 'उक्तं' निरूपितं प्रत्युपेक्षणादि 'इति' अनेन रूपेण 'आराधनायोगाद्' अनुकूलभावभजनेनेति ॥ २॥ एवं सति यत् सिद्धं नदाह एवं च प्रायो भगवत एव चेतसि समवस्थानमिति ॥ ४३ ॥ (४१०) 'एवं च' एतस्मिंश्च बहुमानगर्भे भगवत्स्मरणे मति 'प्रायो' बाहुल्येन भगवत एव चेतसि 'समवस्थान' निवेशनं, पायोग्रहणं च क्रियाकाले क्रियायामेव चित्तावस्थान विधेयं, अन्यथा ततक्रियाया द्रव्यत्वप्रसङ्गादिति सूचनार्थमिति ॥४३॥ ननु तदुक्तकरणात् किं नाम सिध्यतीत्याह तदाज्ञाऽऽराधनाच्च तद्भक्तिरेवेति ॥४४॥ (४११) तस्य-भगवत आज्ञाऽऽराधनात् पुनः तद्भक्तिरेव' भगवद्भक्तिरेवेति ॥ ४४ ॥ एतदपि भावयितुमाह उपदेशपालनैव भगवद्भक्तिः, नान्या, कृतकृत्यत्वादिति ॥ ४५ ॥ (४१२) प्रकटायमेतदिति ॥४५)। एवं तर्हि कथमस्य पुष्पादिपूजाविधिरित्याशक्याह

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196