SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तत्र यचिन्त्यचिन्तामणिकल्पस्य भगवतो बहुमानग भै स्मरणमिति ॥४१॥ (४०८) 'तत्र' वचनोपयोगे सति 'हिः' यस्मादचिन्त्येन-चिन्तयितुमशक्यप्रभावेण चिन्तामणिना-मणिविशेषेण कल्पस्यतुल्यस्य' भगवतः' पारगतस्य 'बहुमानगर्भ' निसारं 'स्मरणम् ' अनुध्यानं जायते ॥ ४१॥ कथमित्याह __ भगवतैवमुक्तमित्याराधनायोगादिति ॥ ४२ ॥ (४०९) 'भगवता' अर्हता 'एवं' क्रियमाणप्रकारेण 'उक्तं' निरूपितं प्रत्युपेक्षणादि 'इति' अनेन रूपेण 'आराधनायोगाद्' अनुकूलभावभजनेनेति ॥ २॥ एवं सति यत् सिद्धं नदाह एवं च प्रायो भगवत एव चेतसि समवस्थानमिति ॥ ४३ ॥ (४१०) 'एवं च' एतस्मिंश्च बहुमानगर्भे भगवत्स्मरणे मति 'प्रायो' बाहुल्येन भगवत एव चेतसि 'समवस्थान' निवेशनं, पायोग्रहणं च क्रियाकाले क्रियायामेव चित्तावस्थान विधेयं, अन्यथा ततक्रियाया द्रव्यत्वप्रसङ्गादिति सूचनार्थमिति ॥४३॥ ननु तदुक्तकरणात् किं नाम सिध्यतीत्याह तदाज्ञाऽऽराधनाच्च तद्भक्तिरेवेति ॥४४॥ (४११) तस्य-भगवत आज्ञाऽऽराधनात् पुनः तद्भक्तिरेव' भगवद्भक्तिरेवेति ॥ ४४ ॥ एतदपि भावयितुमाह उपदेशपालनैव भगवद्भक्तिः, नान्या, कृतकृत्यत्वादिति ॥ ४५ ॥ (४१२) प्रकटायमेतदिति ॥४५)। एवं तर्हि कथमस्य पुष्पादिपूजाविधिरित्याशक्याह
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy