________________
धर्मबिन्दु सापेक्षयति धर्मा ध्यायः ६|
॥७९॥
KD)
घटनात् ॥ २९ ॥ इयमपि कुत इत्याह
भावनानुगतस्य ज्ञानस्थ तत्त्वतो ज्ञानत्वादिति ॥ ३० ॥ (३९७)
इह त्रीणि ज्ञानानि श्रुतज्ञानं चिन्ताज्ञानं भावनाज्ञानं चेति, तल्लक्षणं चेदम् - " वाक्यार्थमात्रविषयं कोष्ठकगतबीजसंनिभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ १९९ ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्प चिन्तामयं तत् स्यात् ॥ २०० ॥ ऐदम्पर्यगतं यद्विध्यादौ यत्नवत् तथैवोच्चैः । एतत्तु भावनामशुद्धसद्रत्नदीप्तिमम् ॥ २०१ ॥ ( षोड०) ततो ' भावनानुगतस्य' भावनानुविद्धस्य ' ज्ञानस्य' बोधविशेषस्य ' तत्त्वत्तः' पारमार्थिकवृत्त्या 'ज्ञानत्वाद् ' अवबोधत्वात् ||३०|| एतदेव व्यतिरेकतः साधयन्नाहन हि श्रुतमय्या प्रज्ञया, भावनादृष्टज्ञातं ज्ञातं नामेति ॥ ३१ ॥ ( ३९८ )
'न' नैव 'हि:' यस्मात् ' श्रुतमय्या' प्रथमज्ञानरूपया 'प्रज्ञया' बुद्धया कर्त्तृभूतया करणभूतया वा, 'भावनादृष्टज्ञातं ' भावनया - भावनाज्ञानेन दृष्टं सामान्येन ज्ञातं च विशेषेण भावनादृष्टज्ञातं वस्तु 'ज्ञातम्' अवबुद्धं भवति, नामेति विद्वज्जनप्रकटमेतत्, अयमभिप्रायः - यादृशं भावनाज्ञानेन वस्तु दृश्यते ज्ञायते च न तथा श्रुतज्ञानेनेति ॥ ३१ ॥ कुत इत्याहउपरागमात्रत्वादिति ॥ ३२ ॥ (३९९ )
उपराग एव केवल उपरागमात्रं तद्भावस्तच्वं तस्मात्, यथा हि स्फटिकमणेर्जपाकुसुमादिसंनिधानत उपराग एव, न पुनस्तद्भावपरिणतिः संपद्यते, एवं श्रुतमय्यां प्रज्ञायां आत्मनो वोधमात्रमेत्र बहिरङ्ग, न त्वन्तः परिणतिरिति ॥ ३२ ॥
उचितानुष्ठानं
॥ ७९ ॥