________________
PROPO4NEP-90KORAR
निरपेक्ष यतिधर्मोचितादन्यस्य साधोः परार्थसिद्धिसंपादकस्याभावे प्रतिपत्तिप्रतिषेधाद्-अङ्गीकरणनिवारणात् , चकारो हेत्वं- | तरसमुच्चये, तस्यैव च गुरुत्वमिति संटक इति ॥१०॥ इत्थं सापेक्षयतिधर्मयोग्यमुक्त्वा निरपेक्षयतिधर्मयोग्यं वक्तुमाह
नवादिपूर्वधरस्य तु यथोदितगुणस्यापि साधुशिष्यनिष्पत्ती साध्यान्तराभावतः सति कायादिसामयें सद्धीर्याचारासेवनेन तथा प्रमादजयाय सम्यगुचितसमये आज्ञाप्रामाण्यतस्तथैव योगवृहे प्रायोपवेशनवच्छे यान्निरपेक्षयतिधर्म इति ॥ ११॥ (३७८)
नवादिपूर्वधरस्य तु यथोदितगुणस्यापि, 'तत्र कल्याणाशयस्ये'त्यादिसूत्रनिरूपितगुणस्य, किं पुनस्तदन्यगुणस्येत्यपिशब्दार्थः, 'साधुशिष्यनिष्पत्ती' आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकलक्षणपदपश्चकयोग्यतया साधूनां शिष्याणां निष्पत्तौ सत्यां 'साध्यान्तराभावतः साध्यान्तरस्य-निरपेक्षधर्मापेक्षया आचारपरिपालनादिरूपस्य अभावत:-अभवनेन 'सति' विद्यमाने 'कायादिसामर्ये' वज्रर्षभनाराचसंहननशरीरतया वज्रकुडयसमानधृतितया च महति कायमनसोः समर्थभावे सति 'सद्धीर्याचारासेवनेन' सतो-विषयप्रवृत्ततया सुन्दरस्य वीर्याचारस्य-सामर्थ्यागोपनलक्षणस्य निषेवणेन 'तथा प्रमादजयाय' तथा-तेन निरपेक्षयतिधर्मप्रतिपत्तिप्रकारेण यः प्रमादस्य-निद्रादेः जयः-अभिभवस्तदर्थ सम्यक्शास्त्रोक्तनीत्या तपः सत्त्वसूत्रकत्वबललक्षणाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा 'उचितसमये' तिथिवारनक्षत्रयोगलप्रशुद्धिलक्षणे 'आ ज्ञाप्रामाण्यतः' आज्ञैवात्रार्थे प्रमाणमिति परिणामात् 'तथैव' प्रतिपित्सितनिरपेक्षयतिधर्मानुरूपतयैव 'योगद्धेः सम्यग्दर्श नज्ञानचारित्रलक्षणधर्मव्यापारवृद्धेः 'प्रायोपवेशनवत् प्रायोपवेशनम्-अनशनं तद्वत्, पर्यन्तकाल