SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु सापेक्षयति धर्मा ध्यायः अभिनिवे शनिन्दा ॥७७॥ करणोयानशन क्रियातुल्य इत्यर्थः, 'श्रेयान्' अतिप्रशस्यः 'निरपेक्षयतिधर्मों जिनकल्लादिग्रन्थप्रसिद्धस्वरूपो वर्त्तत इति ॥ तथा-तत्कल्पस्य च परं परार्थलब्धिविकलस्येति ॥ १२॥ (३७९) 'तत्कल्पस्य' निरपेक्षयतिधर्मप्रतिपत्तिसमर्थपुरुषविशेषतुल्यस्य अन्यस्यापि, चशब्दः समुच्चये, परं-केवलं 'परार्थलब्धिविकलस्य' तथाविधान्तरायादिकर्मपारतन्यदोषात् परार्थलब्ध्या-साधुशिष्यनिष्पादनादिसामर्थ्यलक्षणया विकलस्य, श्रेयान् निरपेक्षयतिधर्म इत्यनुवर्तते ॥१२॥ अत्र हेतुमाह उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणमिति ॥ १३ ॥ (३८०) उचितानुष्ठानं 'हि' यस्मात् 'प्रधानम्' उत्कृष्टं कर्मक्षयकारणमिति ॥१३॥ एतदपि कुत इत्याह उद्मविवेकभावाद्रत्नत्रयाराधनादिति ॥ १४॥ (३८१) उदग्रस्य-उत्कटस्य विवेकस्य-विधेयाविधेयवस्तुविभागविज्ञानलक्षणस्य भावात्सकाशात्, किमित्याह-रत्नत्रयस्यसम्यग्दर्शनादेः आराधनात्-निष्पादनात् , उचितानुष्ठाने हि प्रारब्धे नियमाद्रत्नत्रयाराधक उदग्रो विवेको विजृम्भते इत्येतत्पधानं कर्मक्षयकारणमिति ॥१४॥ अत्रैव व्यतिरेकमाह अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययादिति ॥ १५ ॥ (३८२) 'अननुष्ठानं ' अनुष्टानमेव न भवति · अन्यत् ' विलक्षणं उचितानुष्ठानात् , तर्हि कीदृशं तदित्याह-'अकामनिर्जराङ्ग' अकामस्य-निरभिलाषस्य तथाविधबलीव देरिव या निर्जरा-कर्मक्षपणा तस्या अङ्ग-निमित्तं, नतु मुक्तिफ ||७७॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy