Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 155
________________ अत एव 'प्रधानपरिणते' सर्वोत्तमात्मपरिणामस्य 'विधृतमाहस्य' समुत्तीर्णमृढभावतन्द्रामुद्रस्य 'परमसत्त्वार्थकर्तुः' निर्वाणावन्ध्यबीजसम्यक्त्वादिसत्त्वप्रयोजनविधातुः 'सामायिकवतः' माध्यस्थ्यगुणतुलारोपणवशसमतोपनीतस्वजनपरजनादिभावस्य 'विशुज्यमानाशयस्य' धवलपक्षक्षमापतिमण्डलस्येव प्रतिकलमवदातमानसस्य' यथोचितप्रवृत्ते' प्रस्तावप्रायोग्यप्रारब्धप्रयोजनस्य अत एव 'सात्मीभूतशुभयोगस्य ' अयःपिण्डस्येव वहिना शुभयोगेन सह समानोभृतात्मनो यतिविशेषस्य 'श्रेयान् ' अतिप्रशस्यः सापेक्षयतिधर्म एव, नेतर इति ॥२॥ कुत इत्याह __ वचनप्रामाण्यादिति ॥ ३ ॥ (३७०) भगवदाज्ञापमाणभावात् ॥३॥ एतदपि कुत इत्याह संपूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्तिप्रतिषेधादिति ॥४॥ (३७१) सुगममेव, प्रतिषेधश्च “ गच्छे च्चिय निम्माओ जा पुवा दस भवे असंपुण्णा । नवमस्स तइयवत्थू होइ जहन्नो सुआभिगमो ॥१९८॥ [गच्छे एव परिकर्मितो यावत् पूर्वाणि भवेयुः दशासंपूर्णानि । नवमस्य च तृतीयं वस्तु भवति जघन्यः श्रुताधिगमः ॥१॥] (उपदेश पदे ८५१ प्रव. ५७६) इति वचनादवसीयते ॥४॥ एषोऽपि किमर्थमित्याह नवमस्य च तृतीयं वस्तु होइ जहन्नो सु परार्थस्य-परोपकारलक्षणस्य संपादन-करणं तदुपपत्तेः, स हि दशपूर्वधरस्तीर्थोपष्टम्भलक्षणं परार्थ संपादयितुं यस्मादुपपद्यत इति ॥५॥ यदि नामैवं ततोऽपि किमित्याह लक्षणस्य सर्थसंपादनोपपत्तेरिनिनादवसीयते ॥

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196