________________
अत एव 'प्रधानपरिणते' सर्वोत्तमात्मपरिणामस्य 'विधृतमाहस्य' समुत्तीर्णमृढभावतन्द्रामुद्रस्य 'परमसत्त्वार्थकर्तुः' निर्वाणावन्ध्यबीजसम्यक्त्वादिसत्त्वप्रयोजनविधातुः 'सामायिकवतः' माध्यस्थ्यगुणतुलारोपणवशसमतोपनीतस्वजनपरजनादिभावस्य 'विशुज्यमानाशयस्य' धवलपक्षक्षमापतिमण्डलस्येव प्रतिकलमवदातमानसस्य' यथोचितप्रवृत्ते' प्रस्तावप्रायोग्यप्रारब्धप्रयोजनस्य अत एव 'सात्मीभूतशुभयोगस्य ' अयःपिण्डस्येव वहिना शुभयोगेन सह समानोभृतात्मनो यतिविशेषस्य 'श्रेयान् ' अतिप्रशस्यः सापेक्षयतिधर्म एव, नेतर इति ॥२॥ कुत इत्याह
__ वचनप्रामाण्यादिति ॥ ३ ॥ (३७०) भगवदाज्ञापमाणभावात् ॥३॥ एतदपि कुत इत्याह
संपूर्णदशपूर्वविदो निरपेक्षधर्मप्रतिपत्तिप्रतिषेधादिति ॥४॥ (३७१) सुगममेव, प्रतिषेधश्च “ गच्छे च्चिय निम्माओ जा पुवा दस भवे असंपुण्णा । नवमस्स तइयवत्थू होइ जहन्नो सुआभिगमो ॥१९८॥ [गच्छे एव परिकर्मितो यावत् पूर्वाणि भवेयुः दशासंपूर्णानि । नवमस्य च तृतीयं वस्तु भवति जघन्यः श्रुताधिगमः ॥१॥] (उपदेश पदे ८५१ प्रव. ५७६) इति वचनादवसीयते ॥४॥ एषोऽपि किमर्थमित्याह
नवमस्य च तृतीयं वस्तु होइ जहन्नो सु
परार्थस्य-परोपकारलक्षणस्य संपादन-करणं तदुपपत्तेः, स हि दशपूर्वधरस्तीर्थोपष्टम्भलक्षणं परार्थ संपादयितुं यस्मादुपपद्यत इति ॥५॥ यदि नामैवं ततोऽपि किमित्याह
लक्षणस्य सर्थसंपादनोपपत्तेरिनिनादवसीयते ॥