Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 118
________________ धर्मबिन्दु श्रादधमध्या य :३ ॥५७॥ 太辛 李众等众赞赞辛安一 'सोsपि' गुणोत्कर्षः, किं पुनर्गुणमात्राद् गुणान्तरसिद्धिरित्यपिशब्दार्थः, 'एवमेव' पूर्वगुणानामुत्तरोत्तरगुणारम्भकत्वेन 'भवति' निष्पद्यते, निर्बीजस्य कस्यचित्कार्यस्य कदाचिदप्यभावादित्येतद् 'वसुः' समयप्रसिद्धो राजविशेषो निगदति, एष च मनाग् व्यासमतानुसारीति ।। १६ ।। अयुक्तं कार्षापणधनस्य तदन्यविढपनेऽपि को टिव्यवहारारोपणमिति क्षीरकदम्बक इति ॥ १७ ॥ (२४३) 'अयुक्तं ' अघटमानकं 'कार्षापणधनस्य' अतिजघन्य रूपकविशेषसर्वस्वस्य व्यवहारिणो लोकस्य ' तदन्यविढपनेऽपि ' तस्मात्-कार्षापणादन्येषां कार्षापणादीनां विढपने-उपार्जने, किं पुनस्तदन्याविढपने इत्यपिशब्दार्थः, 'कोटिव्यवहारारोपणं' कोटिप्रमाणानां दीनारादीनां व्यवहारे आत्मन आरोपणमिति, यतोऽतिबहुकालसाध्योऽयं व्यवहारो, न च तावन्तं कालं व्यवहारिणां जीवितं संभाव्यते, एवं च क्षीरकदम्बनारदयोर्न कश्चिन्मतभेदो यदि परं वचनकृत एवेति ॥ न दोषो योग्यतायामिति विश्व इति ॥ १८ ॥ (२४४) 'न' नैव 'दोष' अघटनालक्षणः कश्चित् योग्यतायां कार्षापणधनस्यापि तथाविधभाग्योदयात्मतिदिनं शतगुणसहस्रगुणादिकार्षापणोपार्जनेन कोटिव्यवहारारोपणोचितखलक्षणायां, श्रूयन्ते च केचित्पूर्वं तुच्छव्यवहारा अपि तथाविधभाग्यबलेन स्वल्पेनैव कालेन कोटिव्यवहारमारूढा इत्येतत् 'विश्वो' विश्वनामा प्रवादी प्राहेति, अयं च मनाक् सम्राण्मतमनुसरतीति ॥ २४४॥ अन्यतरवैकल्येऽपि गुणबाहुल्यमेव सा तत्त्वत इति सुरगुरुरिति ॥ १९ ॥ (२४५) अन्यतरस्य—कस्यचिद् गुणस्य वैकल्येऽपि किं पुनरवैकल्ये इत्यपिशब्दार्थः, 'गुणबाहुल्यमेव गुणभूयस्त्वमेव 1040-460) 40001469) *46) 40*46) 4 पत्राजका धिकारः ४-२१ ॥५७॥

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196