Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 143
________________ तथा-निदानपरिहार इति ॥५८॥ (३२७) नितरां दीयते-लूयते सम्यग्दर्शनप्रपञ्चबहुलमुलजालो ज्ञानादिविषयविशुद्धविनयविधिसमुद्धरस्कन्धो विहितावदातदानादिभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभवसुखसंपत्तिप्रसूनाकीर्णोऽनभ्यर्णीकृतनिखिलव्यसनव्याकुलशिवालयशमफलोल्वणो धर्मकल्पतरुरनेन सुरद्धाद्याशंसनपरिणामपरशुनेति निदानं तस्य परिहारः, अत्यन्तदारुणपरिणामत्त्वात्तस्य, यथोक्तम्-" यः पालयित्वा चरणं विशुद्धं, करोति भोगादिनिदानमज्ञः । ही वर्द्धयित्वा फलदानदक्ष, स नन्दनं भस्मयते वराकः ॥ १८५॥"॥५८ ॥ तर्हि किं कर्त्तव्यमित्याह विहितमिति प्रवृत्तिरिति ॥ ५९॥ (३२८) विहितं-कर्त्तव्यतया भगवता निरूपितमेतदिति एवं सर्वत्र धर्मकार्ये प्रवृत्तिः ॥१९॥ तथा-विधिना स्वाध्याययोग इति ॥६०॥ (३२९) 'विधिना' कालविनयाद्याराधनरूपेण स्वाध्यायस्य-वाचनादेर्योगो-व्यापारणमिति ॥६०॥ तथा आवश्यकापरिहाणिरिति ॥ ६१॥ (३३०) आवश्यकानां-स्वकाले नियमात्कर्तव्यविशेषाणां प्रत्युपेक्षणादीनां अपरिहाणिः--अभ्रंशा, इदं च प्रधानं साधुलिङ्ग, तथा च दशवैकालिकनियुक्ति:-"संवेगो निवेओ विसय विवेगो मुसीलसंसग्गी। आराहणा तवो नाणदंसणचरित्तविणो य ॥१८६ ॥ खंती य मद्दवऽजव विमुत्तयाऽदीया तितिक्खा य । आवस्सगपरिसुद्धी य भिक्खुलिंगाई एयाइं ॥१८७॥" दशवैकालिकानलकाले नियमात्कर्तव्यविशेषाणारहाणिरिति ॥ ६१ ॥ (३३Sणामिति ॥६०॥

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196