Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 150
________________ A . पर्यविन्दु श्रादपमांध्यायः५ यतिष ॥७३॥ विधिना देहत्याग इतीति ॥८७॥ (३५६) __ 'विधिना' आलोचनव्रतोच्चारपरक्षामणानशनशुभभावनापञ्चपरमेष्ठिस्मरणलक्षणेन देहस्य त्याग:-परित्यजन, प- ण्डितमरणाराधनमित्यर्थः, इतिशब्दः परिसमाप्तौ, इत्युक्तः सापेक्षयतिधर्मः ॥८७॥ अथ द्वितीयधर्मप्रस्तावनायाह निरपेक्षयतिधर्मस्त्विति ॥८८॥ (३५७) निरपेक्षयतोनां धर्मः पुनरयं वक्ष्यमाणः ॥८८॥ तमेवाह वचनगुरुतेति ॥ ८९॥ (३५८) वचनमेव-आगम एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा तद्भावस्तत्ता ॥८९॥ तथा-अल्पोपधित्वमिति ॥९० ॥ (३५९) अल्पः स्थविरापेक्षया उपधिः-वस्त्रपात्रादिरूपो यस्य स तथा यद्भावस्तत्वं, उपधिप्रमाणं च विशेषशास्त्रादवसेयम् ॥ तथा-निष्पतिकर्मशरोरतेति ॥ ९१ ॥ (३६०) निष्षतिकर्म-तथाविधग्लानाद्यवस्थायामपि प्रतिकारविरहितं शरीरं यस्य स तया तद्भावस्तत्त्वम् ॥११॥ अत एव ___ अपवादत्याग इति ॥ १२॥ (३६१) अपवादस्य-उत्सर्गापेक्षयाऽपकृष्टवादस्य त्यागः कार्यः, नहि निरपेक्षो यतिः सापेक्षयतिरिव उत्सर्गा सिद्धावपवादमपि समालम्ब्य अल्पदोषं बहुगुणं च कार्यमारभते, किंतूत्सर्गपथप्राप्तं केवलगुणमयमेवेति ॥१२॥ |॥७॥

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196