Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
यतिधर्मफलम्
धर्मबिन्दु सापेक्षयति धर्मा|| ध्याय.
alsy11
तथा-ध्यानकतानत्वमितीति ॥९८॥ (३६७) ध्यान-धर्मध्यानादावेक एव तान:-चित्तप्रसर्पणरूपो यस्य स तथा तद्भावस्तत्त्वम्, इतिशब्दः समाप्तौ ॥ अयोपसंजिहीर्षुराहसम्यग्यतित्वमाराध्य, महात्मानो यथोदितम् । संप्राप्नुवन्ति कल्याणमिह लोके परत्र च ॥२८॥
सम्यग् यतित्वम्-उक्तरूपमाराध्य-समासेव्य महात्मानो जना 'यथोदितं' यथा शास्त्रे निरूपित, किमित्याह-संप्राप्नुवन्ति' लभन्ते 'कल्याणं' भद्रं, केत्याह-इह लोके परत्र चेति, प्रतीतरूपमेव ॥१॥ एतदेव विवरीषुराहक्षीराश्रवादिलब्ध्योघमासाद्य परमाक्षयम् । कुर्वन्ति भव्यसत्वानामुपकारमनुत्तमम् ॥ २९॥
क्षीरं- दुग्धं श्रोतृजनकर्णपूरेषु आश्रवति-क्षरतिभाषमाणो यस्यां लब्धौ सा क्षीराश्रवा, आदिशब्दान्मध्वाश्रवा सपिराश्रवा अमृताश्रवा चेत्यादिको यो 'लब्ध्योघो' लब्धिसंघातः तं 'आसाद्य' उपलभ्य 'परमाक्षयं परमं-सर्वसुन्दरं अक्षयं च-अनेकधा उपजीव्यमानमपि अनुपरमस्वभावं, किमित्याह-'कुर्वन्ति' विदर्धात भव्यसत्त्वानां उपकत्तु योग्यानां 'उपकारं' सम्यक्त्वज्ञानचारित्रलाभलक्षणं 'अनुपमं निर्वाणकफलत्वेन अन्योपकारातिशायिनमिति ॥२॥ मुच्यन्ते चाशु संसारादत्यन्तमसमञ्जसात् । जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतात् ॥ ३०॥
'मुच्यन्ते' परिहियन्ते चः समुच्चये 'आशु'शीघ्रं 'संसारात्' भवात् , कीदृशादित्याह-अत्यन्तम्-अतीव संगतं-युक्तं अः-स्वरूपं यस्य स तथा तत्प्रतिषेधादसमअसस्तस्मात् , अत एव जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतात् , ज
| ॥७
॥

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196