SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ A . पर्यविन्दु श्रादपमांध्यायः५ यतिष ॥७३॥ विधिना देहत्याग इतीति ॥८७॥ (३५६) __ 'विधिना' आलोचनव्रतोच्चारपरक्षामणानशनशुभभावनापञ्चपरमेष्ठिस्मरणलक्षणेन देहस्य त्याग:-परित्यजन, प- ण्डितमरणाराधनमित्यर्थः, इतिशब्दः परिसमाप्तौ, इत्युक्तः सापेक्षयतिधर्मः ॥८७॥ अथ द्वितीयधर्मप्रस्तावनायाह निरपेक्षयतिधर्मस्त्विति ॥८८॥ (३५७) निरपेक्षयतोनां धर्मः पुनरयं वक्ष्यमाणः ॥८८॥ तमेवाह वचनगुरुतेति ॥ ८९॥ (३५८) वचनमेव-आगम एव गुरुः सर्वप्रवृत्तौ निवृत्तौ चोपदेशकत्वेन यस्य स तथा तद्भावस्तत्ता ॥८९॥ तथा-अल्पोपधित्वमिति ॥९० ॥ (३५९) अल्पः स्थविरापेक्षया उपधिः-वस्त्रपात्रादिरूपो यस्य स तथा यद्भावस्तत्वं, उपधिप्रमाणं च विशेषशास्त्रादवसेयम् ॥ तथा-निष्पतिकर्मशरोरतेति ॥ ९१ ॥ (३६०) निष्षतिकर्म-तथाविधग्लानाद्यवस्थायामपि प्रतिकारविरहितं शरीरं यस्य स तया तद्भावस्तत्त्वम् ॥११॥ अत एव ___ अपवादत्याग इति ॥ १२॥ (३६१) अपवादस्य-उत्सर्गापेक्षयाऽपकृष्टवादस्य त्यागः कार्यः, नहि निरपेक्षो यतिः सापेक्षयतिरिव उत्सर्गा सिद्धावपवादमपि समालम्ब्य अल्पदोषं बहुगुणं च कार्यमारभते, किंतूत्सर्गपथप्राप्तं केवलगुणमयमेवेति ॥१२॥ |॥७॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy