________________
आगमदेवतावचनसुप्रतिभातथाविधा निष्टस्वप्रदर्शनादयोऽनेके शास्त्रलोकप्रसिद्धा इति, ततो विज्ञाते मरणकाले पूर्वमेव द्वादश वर्षाणि यावदुत्सर्गतः संलेखना कार्या, तत्र च - " चत्तारि विचित्ताईं विगईनिज्जूहियाई चत्तारि । संवच्छरे य दोणि उ एगंतरियं च आयामं ॥ ८८२ ॥ ( १९५ ) नाइ विगिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्नेऽवि य छम्मासे होइ afrat || ८८३ ॥ ( १२६ ) वासं कोडी सहियं आयामं काउमाणुपुवीए । गिरिकंदरं तु तुं पायवगमणं अह करेइ ॥ ८८४ ॥ ( १९७ ) ( पञ्च. १५७४-५-६ ) [ चत्वारि (वर्षाणि ) विचित्राणि तपांसि विकृतिभिर्निहितानि चत्वारि । संवत्सरौ च द्वौ तु एकान्तरितं चाचामाम्लम् ॥ १ ॥ नाविविकृष्टं च तपः षण्मासान् परिमितं चाचामाम्लम् । अन्यानपि च षण्मासान् भवति विकृष्टं तपःकर्म ॥ २ ॥ वर्षे कोटीसहितमा चामाम्लं कृत्वानुपूर्व्या । गिरिकन्दरां तु गत्वा पादपोपगमनमथ करोति ॥३॥ ] यदा तु कुतोऽपि संहननादिवैगुण्यान्न शक्यते इयान् संलेखनाकालः साधयितुं तदा मासवर्षपरिहाण्या जघन्यतोSपि षण्मासान् यावत्संलेखना कार्या, असंलिखितशरीरकषायो हि भिक्षुरनशनमधिष्ठितः सहसा धातुक्षये समुपस्थितेन सुगतिफलं तथाविधं समाधिमाराधयितुं साधीयान् स्यादिति ॥ ८५ ॥
ततो विशुद्धं ब्रह्मचर्यमिति ॥ ८६ ॥ (३५५)
विशेषेण - अतिनिबिडब्रह्मचर्य गुप्तिविधानरूपेण शुद्धं ब्रह्मचर्य - प्रतीतमेव विधेयं, यदत्र संलेखनाधिकारे विशुद्धब्रह्मचर्यापदेशनं तद्वेदोदयस्य क्षीणशरीरतायामपि अत्यन्त दुर्द्धरत्वख्यापनार्थमिति ॥ ८६ ॥ अथ संलेखनानन्तरं आशुघातके वा विषविसूचिकादौ दोषे सति यद्विधेयं तदाह