________________
साधुक्रि
सापेक्षय
धर्मबिन्दु । एष द्रव्याभिग्रहो नाम ॥१॥] इत्यादिशास्त्रसिद्धानां ग्रहणम्-अभ्युपगमः कार्यः॥८॥
तथा-विधिवत्पालनमिति ॥ ८१॥ (३५०) ति धर्मः
विधिवद्-विधियुक्तं यथा भवति तथा पालनमभिग्रहाणामिति ॥ ८१॥
तथा-यथाऽहं ध्यानयोग इति ॥८२॥ (३५१) ॥७२॥ 'यथार्ह' यो यस्य योग्यस्तदनतिक्रमेण 'ध्यानयोगो' ध्यानयोधर्म्यशुक्ललक्षणयोर्योगः, अथवा ययाई मिति यो देशः कालो वा ध्यानस्य योग्यस्तदनुल्लङ्घनेनेति ।। ८२॥
तथा--अन्ते संलेखनेति ॥८३॥ (३५२) अन्ते-आयुःपर्यन्ते विज्ञाते सति संलेखना-शरीरकषाययोरतपोविशेषभावनाभ्यां कृशीकरणम् ॥ ८३॥ परमत्र
संहननाद्यपेक्षणमिति ॥ ८४ ॥ (३५३) संहननस्य-शरीरसामर्थ्यलक्षणस्य आदिशब्दात् चित्तवृत्तेः सहायसंपत्तेश्च अपेक्षणम्-आश्रयण कार्य, संहननाद्यपेक्ष्य संलेखना विधेयेति भावः ॥ ८४ ॥ नन्वनयोर्द्रव्यसैलेखनाभावसंलेखनयोः काऽत्यन्तमादरणीयेत्याह
भावसंलेखनायां यत्न इति ॥८५॥ (३५४) भावसंखेलनायां-कषायेन्द्रियविकारतुच्छीकरणरूपायां यत्नः-आदरः कार्यः, द्रव्यसंलेखनाया अपि भावसंलेखनार्थमुपदेशात, अयमत्र भावः-इह मुमुक्षुणा भिक्षुणा प्रत्यहं मरणकालपरिज्ञानयत्नपरेण स्थेय, मरणकालपरिज्ञानोपायाश्च
॥७२॥