SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ साधुक्रि सापेक्षय धर्मबिन्दु । एष द्रव्याभिग्रहो नाम ॥१॥] इत्यादिशास्त्रसिद्धानां ग्रहणम्-अभ्युपगमः कार्यः॥८॥ तथा-विधिवत्पालनमिति ॥ ८१॥ (३५०) ति धर्मः विधिवद्-विधियुक्तं यथा भवति तथा पालनमभिग्रहाणामिति ॥ ८१॥ तथा-यथाऽहं ध्यानयोग इति ॥८२॥ (३५१) ॥७२॥ 'यथार्ह' यो यस्य योग्यस्तदनतिक्रमेण 'ध्यानयोगो' ध्यानयोधर्म्यशुक्ललक्षणयोर्योगः, अथवा ययाई मिति यो देशः कालो वा ध्यानस्य योग्यस्तदनुल्लङ्घनेनेति ।। ८२॥ तथा--अन्ते संलेखनेति ॥८३॥ (३५२) अन्ते-आयुःपर्यन्ते विज्ञाते सति संलेखना-शरीरकषाययोरतपोविशेषभावनाभ्यां कृशीकरणम् ॥ ८३॥ परमत्र संहननाद्यपेक्षणमिति ॥ ८४ ॥ (३५३) संहननस्य-शरीरसामर्थ्यलक्षणस्य आदिशब्दात् चित्तवृत्तेः सहायसंपत्तेश्च अपेक्षणम्-आश्रयण कार्य, संहननाद्यपेक्ष्य संलेखना विधेयेति भावः ॥ ८४ ॥ नन्वनयोर्द्रव्यसैलेखनाभावसंलेखनयोः काऽत्यन्तमादरणीयेत्याह भावसंलेखनायां यत्न इति ॥८५॥ (३५४) भावसंखेलनायां-कषायेन्द्रियविकारतुच्छीकरणरूपायां यत्नः-आदरः कार्यः, द्रव्यसंलेखनाया अपि भावसंलेखनार्थमुपदेशात, अयमत्र भावः-इह मुमुक्षुणा भिक्षुणा प्रत्यहं मरणकालपरिज्ञानयत्नपरेण स्थेय, मरणकालपरिज्ञानोपायाश्च ॥७२॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy