Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
धर्मबन्दु सापेक्षयति धर्मः
अ. ५
॥६९॥
佘祥合语态 泰语 泰语 泰语 六年 六合拳 太
तथा - परकृतबिलवास इति ॥ ५३ ॥ (३२२ )
परैः - आत्मव्यतिरिक्तैः कृते - स्वार्थमेव निष्पादिते बिल इव बिले असंस्करणीयतया उपाश्रये वासः ॥ ५३ ॥ तथा - अवग्रहशुद्धिरिति ॥ ५४ ॥ (३२३ )
अवग्रहाणां - देवेन्द्र १ राज २ गृहपति ३ शय्यावर ४ साधर्मिका ५ भाव्यभूभागलक्षणानां शुद्धि:-तदनुज्ञया परिभोगलक्षणा कार्या ॥ ५४ ॥
मासादिकल्प इति ॥ ५५ ॥ (३२४ )
मासः - प्रतीतरूप एव, आदिशब्दाच्चतुर्मासी गृह्यते, ततो मासकल्पचतुर्मासीकल्पश्च कार्यः ॥ ५५ ॥ यदा तु दुर्भिक्षक्षितिपतिविग्रहजङ्घा बलक्षयादिभिर्निमित्तैः क्षेत्रविभागेन मासादिकल्पः न पार्यते तदा किं कर्त्तव्यमित्याहएकत्रैव तत्क्रियेति ॥ ५६ ॥ (३२५ )
एकस्मिन्नेव-मासकल्पादि योग्यक्षेत्रे वसत्यन्तरविभागेन वीथ्यन्तरविभागेन च सर्वथा निरवकाशतायां संस्तारकभूमिपरिवर्तन 'तत्क्रिया' मासादिकल्पक्रियेति, अत एव पठ्यते--" संथारपरावत्तं अभिग्गदं चैव चित्तरूवं तु । एत्तो चरित्तिणो इह विहारपडिमाइसु करेंति ।।१८४ ॥ [ संस्तारकपरावर्त्तमभिग्रहं चैव चित्ररूपं तु । अतश्चारित्रिण इह विहारप्रतिमादिषु यतन्ते ॥ १ ॥ ] तत्र च - सर्वत्राममत्वमिति ॥ ५७ ॥ (३२६)
'सर्वत्र ' पोटफलकादौ नित्यवासोपयोगिनि अन्यस्मिंश्चापमत्वम्-अममीकार इति ॥ ५७ ॥
-400-46914) 0149)
या
॥६९॥

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196