Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti
View full book text
________________
..
विभूषापरिवर्जनमिति ॥ ४८ (३१७) विभूषायाः-शरीरोपकरणयोः शृङ्गारलक्षणायाः परिवर्जनमिति, एतेषां च स्त्रीकयादीनां नवानामपि भावानां मोहोद्रेकहेतुत्वात् निषेधः कृत इति ॥४८॥
तथा-तत्वाभिनिवेश इति ॥४९॥ (३१८) तत्त्वे-सम्यग्दर्शनज्ञानचारित्रानुसारिणि क्रियाकलापे अभिनिवेश:-शक्यकोटिमागते कर्तुमत्यन्तादरपरता, अन्यया | तु मनःप्रतिबन्ध एवं कार्यः ॥ ४९ ॥
तथा युक्तोपधिधारणेति ॥५०॥ (३१९) युक्तस्य-शास्त्रप्रसिद्धप्रमाणसमन्वितस्य लोकपरिवादाविषयस्य स्वपरयो रागानुत्पादकस्य उपधेः-वस्त्रपात्रादिलक्षणस्य धारणा-उपभोगः, उपलक्षणत्वात्परिभोगश्च गृह्यते, यथोक्तम्-" धारणया उवभोगो परिहरणा होइ परिभोगो"(१८३) [धारणोपभोगः परिहरणा भवति परिभोगः]
तथा-मू त्याग इति ॥५१॥ (३२०) मूर्छाया-अभिष्वङ्गस्य सर्वत्र बाह्येऽर्थेऽभ्यन्तरे च शरीरबलादौ वर्जनम् ॥५१॥
__ तथा-अप्रतिबडविहरणमिति ॥५२॥ (३२१) अप्रतिबद्धेन-देशग्रामकुलादावमूञ्छितेन विहरण-विहारः कार्यः ॥५२॥

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196