SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ .. विभूषापरिवर्जनमिति ॥ ४८ (३१७) विभूषायाः-शरीरोपकरणयोः शृङ्गारलक्षणायाः परिवर्जनमिति, एतेषां च स्त्रीकयादीनां नवानामपि भावानां मोहोद्रेकहेतुत्वात् निषेधः कृत इति ॥४८॥ तथा-तत्वाभिनिवेश इति ॥४९॥ (३१८) तत्त्वे-सम्यग्दर्शनज्ञानचारित्रानुसारिणि क्रियाकलापे अभिनिवेश:-शक्यकोटिमागते कर्तुमत्यन्तादरपरता, अन्यया | तु मनःप्रतिबन्ध एवं कार्यः ॥ ४९ ॥ तथा युक्तोपधिधारणेति ॥५०॥ (३१९) युक्तस्य-शास्त्रप्रसिद्धप्रमाणसमन्वितस्य लोकपरिवादाविषयस्य स्वपरयो रागानुत्पादकस्य उपधेः-वस्त्रपात्रादिलक्षणस्य धारणा-उपभोगः, उपलक्षणत्वात्परिभोगश्च गृह्यते, यथोक्तम्-" धारणया उवभोगो परिहरणा होइ परिभोगो"(१८३) [धारणोपभोगः परिहरणा भवति परिभोगः] तथा-मू त्याग इति ॥५१॥ (३२०) मूर्छाया-अभिष्वङ्गस्य सर्वत्र बाह्येऽर्थेऽभ्यन्तरे च शरीरबलादौ वर्जनम् ॥५१॥ __ तथा-अप्रतिबडविहरणमिति ॥५२॥ (३२१) अप्रतिबद्धेन-देशग्रामकुलादावमूञ्छितेन विहरण-विहारः कार्यः ॥५२॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy