________________
धर्मविन्दु
सापेक्षयति धमः
अ
॥६॥
कुमतौ स्वाध्याय बाडितास्मृति
साधोस्तच्छरोरसंयोगसंक्रान्तोष्मस्पर्शवशेन मनोविश्रोतसिकादोषसंभवात् ॥ ४२ ॥
इन्द्रियाप्रयोग इति ॥ ४३॥ (३१२) इन्द्रियाणां-चक्षुरादीनां कथश्चिद्विषयभावापन्नेष्वपि गुह्योरुवदनकक्षास्तनादिषु स्त्रीशरीरावयवेषु अप्रयोगः-अव्यापारणं कार्य, पुनस्तन्निरीक्षणाद्यर्थ न यत्नः कार्यः॥४३॥
कुख्यान्तरदाम्पत्यवर्जनमिति ॥४४॥ (३१३) कुडयं-भित्तिस्तदन्तरं-व्यवधानं यस्य तत्तथा दाम्पत्यं-दयितापतिलक्षणं युगलं, कुडधान्तरं च दांपत्यं चेति समासः, तस्य वर्जनं, वसतौ स्वाध्यायध्यानादौ च न तत्र स्थातव्यं यत्र कुडयान्तरं दाम्पत्यं भवतीति ॥४४॥
पूर्वक्रीडितास्मृतिरिति ॥४५॥ (३१४) पूर्व-प्रव्रज्यापतिपत्तिकालात् प्राक्क्रीडितानां-प्रौढप्रमोदप्रदममदाप्रसङ्गप्रभृतिविलासतानामस्मृतिः-अस्मरणं, अयं च भुक्तभोगान् प्रत्युपदेश इति ॥ ४५ ॥
प्रणीताभोजनमिति ॥ ४६॥ (३१५) प्रणीतस्य-अतिस्निग्धस्य गलतरनेह बिन्दुलक्षणस्याहारस्याभोजनम्-अनुपजीवनमिति ॥ ४६॥
___ अतिमात्राभोग इति ॥ ४७ (३१६) अप्रणीतस्याप्याहारस्यातिमात्रस्य-द्वात्रिशकवलादिशास्त्रसिद्धप्रमाणातिक्रान्तस्याभोगः-अभोजनम् ॥ ४७॥
॥६८॥