________________
प्रव. ७३७ अपि) [वेदनोपशमाय वैयावृत्याय ईर्याय च संयमार्थं च । तथा प्राणप्रत्ययं षष्ठं पुनः धर्मचिन्तायै॥१॥]
तथा-विविक्तवसतिसेवेति ॥ ४०॥ (३०९) विविक्तायाः-स्त्रीपशुपण्डकविवर्जितायाः वसतेः-आश्रयस्य सेवा-परिभोगो विधेयः, अविविक्तायां हि वसतौ वतिनां ब्रह्मचर्यव्रतविलोपप्रसङ्ग इति॥४०॥ अत एव ब्रह्मचर्यव्रतपरिपालनाय एतच्छेषगुप्तीरभिधातुं 'स्त्रोकथापरिहार इत्यादि विभूषापरिवर्जन' मिति पर्यन्तं सूत्राष्टकमाह
तत्र-स्त्रीकथापरिहार इति ॥४१॥ (३१०) स्त्रीणां कथा स्त्रीकथा, सा च चतुर्विधा-जाति १ कुल २ रूप ३ नेपथ्य ४ भेदात, तत्र जाति:-ब्राह्मणादिका, तत्कथा यथा-"धिक ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव । धन्या शूद्री जनैर्मान्या, पतिलक्षेऽप्यनिन्दिता ॥ १८०॥" कुल-चौलुक्यचाहुमानादि, तत्कथा-" अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । विशन्त्यग्नौ मृते पत्यौ, या प्रेमरहिता अपि ॥ १८१॥" रूपं-शरीराकारः, तत्कथा-" अहो अन्ध्रपुरन्ध्रोणां, रूपं जगति वर्ण्यते । यत्र यूनां दृशो लग्ना, न मन्यन्ते परिश्रमम् ॥ १८२॥" नेपथ्य-वस्त्रादिवेषग्रहः, तत्कथा-" धिग्नारीरौदीच्या बहुवस्त्राच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ १८३॥" तस्याः स्त्रीकथायाः परिहार इति ॥४१॥
निषद्यानुपवेशनमिति ॥४२॥ (३११) निषद्यायां-स्त्रीनिवेशस्थाने पट्टपीठादौ मुहुर्त यावत् स्त्रीवृत्यितास्वपि अनुपवेशनं कार्य, सद्य एव स्त्रीनिषद्योपवेशने