________________
धर्म बिन्दु
श्राद्धवमध्या
गः ४
॥६७॥ ।
50000 4500 4500 409) ***#46914000-4601
गुरोर्निवेदनमिति ॥ ३५ ॥ (३०४)
हस्तशताद् बहिर्गृहीतस्येर्याप्रतिक्रमणगमनागमनालोचनापूर्वक हस्तशतमध्ये तु एवमेव निवेदनं गुरोः दायक हस्तमाव्यापारप्रकाशनेन लब्धस्य ज्ञापनं समर्पणं च कार्यमिति ॥ ३५ ॥ अत एव
स्वयमदानमिति ॥ ३६ ॥ (३०५ ) |
स्वयम्-आत्मनाऽदानं–लब्धस्यान्यस्मै अवितरणं, गुर्वायत्तीकृतत्वात्तस्य ॥ ३६ ॥ ततो यदि गुरुः स्वयमेव कस्मैचित् बालादिकाय किञ्चिद्दद्यात् तत् सुन्दरमेव, अथ कुतोऽपि व्यग्रतया न स्वयं ददाति किंतु तेनैव दापयति तदातदाज्ञया प्रवृत्तिरिति ॥ ३७ ॥ (३०६ )
तस्य - गुरोराज्ञया निरोधेन प्रवृत्तिर्दाने कार्या ॥ ३७ ॥ तत्र च
उचितच्छन्दनमिति ॥ ३८ ॥ (३०७ )
उचितस्य - समानसंभोग्य वालादेः साधोः न पुनरन्यस्य तं प्रति दानानधिकारित्वात् तस्य, छन्दनं - छन्दस्य - अभिलाषस्य अन्नादिग्रहणं प्रत्युत्पादनं कार्यं ॥ ३८ ॥ ततो दत्तावशिष्टस्यान्नादेः
धर्मायोपभोग इति ॥ ३९ ॥ (३०८ )
धर्माय - धर्माधारशरीरसंधारणद्वारेण धर्मार्थमेव च न पुनः शरीरवर्णबलाद्यर्थमपि, उपभोगः- उपजीवनम्, तथा चार्षम" वेयण १ वेथावच्चे २ इरियट्टाए ३ य संयमट्ठाए ४ । तह पाणवत्तियाए ५ छटं पुण धम्मचिंताए ६ ॥ १७९ ॥ " (पंच.
लड़का *क)*) **) **०* 45
॥६७॥