________________
सोगंधिए ९ य आसत्ते १०, एए दस नपुंसग । । संकिलिट्ठत्ति साहूणं, पवावेउं अकप्पिया ॥ ७९४ ।। (१७८ ) ( प्रव. अपि ) । एतत्स्वरूपं च निशीथाध्ययनात् ज्ञातव्यम् ॥ ३०॥
तथा - उचिते अनुज्ञापनेति ॥ ३१ ॥ (३००)
उचित - अनुचितविलक्षणे पिण्डादौ अनुज्ञापना - अनुजानतोऽनुमन्यमानस्य स्वयमेव गुरोर्द्रव्यस्वामिनो वा प्रयोजनं, यथा - अनुजानीत यूयं मम ग्रहीतुमेतदिति, अन्यथा अदत्तादानप्रसङ्गात् ॥ ३१ ॥ तथा - निमित्तोपगोग इति ॥ ३२ ॥ (३०१)
निमित्ते - उचिता हारादेर्ग्रहीतुमभिलषितस्य शुद्ध शुद्धिसूचके शकुने साधुजनप्रसिद्धे, प्रवृत्ते सतीति गम्यते, उपयोगः- आभोगः कार्यः, अत्र च निमित्ताशुद्धौ चैत्यवन्दनादिकुशल क्रियापूर्वक निमित्तान्तरमन्वेषणीयं, एवं यदि श्रीन् वारान निमित्तशुद्धिर्न स्यात्तदा तद्दिने न तेन किञ्चिद् ग्राह्यं, यदि परमन्यानीतं भोक्तव्यमिति ॥ ३२ ॥ निमित्तशुद्धावपि — अयोग्येऽग्रहणमिति ॥ ३३ ॥ (३०२)
अयोग्ये - उपकाराकारकत्वेनानुचिते पिण्डादावग्रहणम् - अनुपादानं कार्यमिति ॥३३॥ तथा -- अन्ययोग्यस्य ग्रह इति ॥ ३४ ॥ (३०३)
अन्यस्य - आत्मव्यतिरिक्तस्य गुरुग्लानबालादेः ' यद् योग्यम् - उपष्टम्भकत्वेनोचितं तस्य ग्रहो विधेय इति ॥ ॥३४॥ एवं च गृहीतस्य किं कार्यमित्याह
**-459) ***#46) ***# 4৫* *#46