SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ धर्मबिन्दु सापेक्षयति धर्मः अ. ५ ॥६६॥ तथा-असत्प्रलापाश्रुतिरिति ॥ २८ ॥ ( २९७ ) असतां - खलप्रकृतीनां प्रलापा - अनर्थकवचनरूपा असत्प्रलापाः तेषामश्रुतिः - अनवधारणं, श्रुतिकार्यद्वेषाकरणेन अनुग्रहचिन्तनेन च यथोक्तम् - " निराकरिष्णुर्यदि नोपलभ्यते, भविष्यति क्षान्तिरनाश्रया कथम् ? | यदाश्रयात्क्षान्तिफलं मयाऽऽप्यते स सत्कृतिं कर्म च नाम नाईति ॥ १७३ ॥ " २८ ॥ तथा - अभिनिवेशत्याग इति ॥ २९ ॥ ( २९८ ) अभिनिवेशस्य - मिथ्याग्रहरूपतयाऽप्रज्ञापनीयता मूल बीजस्य सर्वकार्येषु त्याग इति ॥ २९ ॥ तथा - अनुचिताग्रहणमिति ॥ ३० ॥ (२९९ ) अनुचितस्य - साधुजनाचारबाधाविधायितयाऽयोग्यस्य अशुद्धपिण्डशय्यावस्त्रादेर्धर्मोपकरणस्य बालवृद्धनपुंसकादेवाप्रव्राजनीयस्य अग्रहणम् - अनुपादानं कार्यमिति, यथोक्तम्- "पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव च । अकप्पियं न इच्छिजा, पडिगाहिज्ज कपि ॥ ९७४ ॥ अट्ठारस पुरिसेसुं वीसं इत्थीसु दस नपुंसेसु । पञ्चावणाअणरिहा पन्नत्ता बीयरागेहि ॥ १७५ ॥ ते चामी-बाले १ बुड़े २ नपुंसे ३ य, कीवे ४ जड्डे ५ य वाइए ६ । तेणे ७ रायावगारी ८ य, उम्मत्ते ९ य अदंसणे १० ॥ ७९० ॥ १७५ ॥ दासे ११ दुट्टे १२ य मूढे १३ य, अणत्ते १४ जुंगिए १५ इय । ओबद्धए १६ य भयगे १७, सेहनिप्फेडिए इय १८ ॥ ७९१ ॥ १७६ ॥ गुहिणी बालवच्छा य पद्यावेउं न कप्पए इति [ प्रवचन० अपि ] ॥ तथा - पंडए १ वाइए २ की ३, कुंभी ४ ईसालुयत्तिय ५ । सउणी ६ तक्कम्मसेवी य ७, पक्खियापक्खिए इय ॥ ८ ॥ ७९३ ॥ (१७७) साधुक्रि या | ॥६६॥
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy