Book Title: Dharmbindu Prakaranam
Author(s): Munichandracharya
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 147
________________ निर्जराथै कार्य इति, यथोक्तम् “ मार्गाच्यवननिर्जराथै परिषोडव्याः परीषहाः” इति ( तत्त्वा०९-८) तथा-उपसर्गातिसहनमिति ॥ ७७॥ (३४६) उपसृज्यन्ते-पीडापरिगतैवेद्यन्ते ये ते उपसर्गाः, ते च दिव्यमानुषतैरश्चात्मसंवेदनोयभेदाच्चतुर्दा, तेषामतिसहनम्अभिभवनं, अन्यथा व्यसनमयत्वेन संसारस्य तेषामनतिसइने मृढमतित्वप्रसङ्गात् , यथोक्तम्-" संसारवय॑पि समुद्विजते विपद्भ्यो , यो नाम मूढमनसां प्रथमः स नूनम् । अम्भोनिधौ निपतितेन शरीरभाजा, संसृज्यतां किमपरं सलिलं विहाय ? १९२", तथा-सर्वथा भयत्याग इति ॥ ७८ ॥ (३४७) 'सर्वया' सर्वैः प्रकारैरिहलोकपरलोकभयादिभिर्भयस्य-भीतेस्त्यागः-परिहारः, निरतिचारयतिसमाचारवशोपलब्धसमुत्कृष्टोपष्टम्भतया मृत्योरपि नोद्वेजितव्यं, किं पुनरन्यभयस्थानेभ्य इति, अत एवोक्तमन्यत्र-“प्रायेणाकृतकृत्यत्वान्मत्योरुद्विजते जनः । कृतकृत्याः प्रतीक्षन्ते, मृत्यु पियमिवातिथिम् ॥ १९३॥" ॥७८ ॥ तथा--तुल्याश्मकाञ्चनतेति ॥७९॥ (३४८) तुल्ये-समाने अभिष्वङ्गाविषयतया अश्मकाश्चने--उपलसुवर्णे यस्य स तथा तद्भावस्तत्ता ॥ ७९ ॥ तुल्ये-समाने अभिष्वा अभिग्रहग्रहणमिति ॥व वा अमुग दवं च गाय ग्रहीष्यामि । आम अभिग्रहाणां-द्रव्यक्षेत्रकालभावभिन्नानां " लेवडमलेवडं वा अमुगं दत्वं च अज्ज घेच्छामि । अमुगेण व दवेण व अह दवाभिमगहो एस ॥ १९४ ॥” (पञ्च. २९८) [ लेपकदलेपकृता अमुक द्रव्यं चाद्य ग्रहीष्यामि । अमुकेन द्रव्येण वा

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196